________________
सम्यक
॥१८॥
SEARCHARACTERNA
लाभाषितौ ॥ १४१॥ कस्माद्देशान्तरादत्र, भवन्तौ समुपागतो? । जानीतां ज्ञानविज्ञानादिकं किशन चाडतम दास०टी०
॥ १४२ ॥ तावपि प्रोचतुर्दैव!, रविम पथेऽम्बरे। स्तन्नीवः कुर्वहे दासं, वासवं शम्भुमप्यहो॥ १४३॥ वश्याकर्षणविद्वेषमोहनोचाटनादिकम् । अन्यदप्यखिलं यद्यद्विद्व एव तकत्तकत् ॥ १४४ ॥राजा तौ स्माह हे प्राज्ञी.! कक्षकखामिनीस्त्रियम् । युवां विधत्ता में सम्यगाजन्म वशवर्तिनीम् ॥१४५ ॥ उक्तः स ताभ्यां भूपाल-चिन्ता।
कार्या नहि त्वया । प्रवर्तिष्यावहे क्षिप्रमावामस्मिन् प्रयोजने ॥ १४६ ॥ तूणे चूर्ण गृहाणतदनेन तिलकं कुरु । यथो-11 शाररीकरोत्येषा, भवन्तं तत्प्रभावतः ॥ १४७ ॥ सोत्सुकस्तिलकं कृत्वा, तेन चूर्णेन भूधनः । ययावनङ्गलेखायाः, सवि-12 |धेऽधमसत्तमः ॥ १४८ ॥ एताभ्यां कृतसङ्केता, सा दृशाभ्यां विशारदा । राजानमभियानादि-कर्त्तव्यैरभ्यनन्दयत ॥ १४९॥ कृतकृत्यमिवात्मानं, मन्वानं सा जगौ नृपम् । अष्टापदगिरी देवान्नत्वा भोक्ष्ये न चान्यथा ॥ १५॥ तच्छ्रुत्वाऽऽनन्दखेदाभ्यां, पूर्णो भूपो व्यचिन्तयत् । चूर्णयोगादसौ वश्याप्यदोऽवादीत्सुदुष्करम् ॥१५१॥ स स-IN चिन्तः समाकार्य, कार्य तत्पुरतोऽवदत् । ताभ्यामूचे च मा खेदं, कुर्वावां ते हितोद्यतौ ॥ १५२ ॥ अद्य श्वो वा यदा वक्ता, भवानष्टापदाचलम् । नेष्यावस्तां तदोचेऽसावद्यैवैषाऽऽशु नीयताम् ॥ १५३ ॥ कामान्धितेन तेनेति. प्रार्थितौ पार्थिवेन तौ। विमानं चक्रतुः क्षिप्रं, किङ्कीणीध्वजराजितम् ॥ १५४ ॥ ऊचतुस्तं त्वमारुह्य, विमानं प्रि
|॥१८॥ यया समम् । गत्वा चाष्टापदे खैरमारामेषु रमख ताम् ॥ १५५ ॥ राजा सादरमाह स्म, प्रसद्यारह भामिनि ! । वि
Jan Educati
o
nal
For Private & Personal use only
R
ainelibrary.org
to