________________
ECRECARAMAYASAX
वार्ता, कञ्चकवामिनीहृतेः। तद्दिदृक्षोत्सुकौ कृत्वाअनमन्तःपुरं गतौ ॥ १२७ ॥ तत्राश्रुमिश्रनेत्रान्तां, शीलालङ्कारधारिणीम् । अपश्यतां नरं कश्चिद्ध्यायन्तीं तां पुरः स्थिताम् ॥ १२८ ॥ हरिवाहननामाङ्क, चित्रितं प्रेक्ष्य तौ पटम् । साम्यं च निजमित्रस्य, ज्ञात्वा तमपजहतुः ॥ १२९ ॥ तस्मिन्नपहृते ताभ्यां, साऽश्रुमिश्रविलोचना । उपालम्भयितुं लग्ना, हताशमिति वेधसम् ॥ १३०॥ अपराधं मया किं ते ?, यचित्रितमपि प्रियम् । अहापीमम हत्याया, अपि त्वं न विभेषि किम् ? ॥ १३१ ॥ हहा हस्तगृहीतोऽपि, चित्रतोऽपि गतोऽसि चेत् ? । दाक्ष्यं तेऽहं तदा ज्ञास्ये, चेद्गन्ताऽसि हृदः प्रिय ! ॥१३२ ॥ तां तथा दु:खितां दृष्ट्वा, पटं तस्यै वितीर्य च । प्रकटीभूय वृत्तान्तं, तत्पार्धात्तावपृच्छताम् ॥ १३३॥ कस्याङ्गभूस्तव प्राण-प्रियः कर्हि विवाहिता ? । तेन त्वं ब्रूहि निश्शङ्क, यथा त्वामुपकुर्वहे है॥ १३४ ॥ मा रोदी रु ! कान्तेन, संयोगं ते खशक्तितः । कुर्वहे यदि सत्यं नौ, पुरो वक्ष्यसि दक्षिणे! ॥१३५॥
साऽपि स्माह पुरी भोगावतीन्द्रेन्द्रस्य जन्मना । जयन्तखेटजयिना, हरिवाहनकेन तु ॥ १३६ ॥ विद्याधरपुरेशेन, परिणीतेतिजल्पिनीम् । तौ सुहृत्प्रेयसी ज्ञात्वा, नेमतुः पुलकाङ्कितौ ॥ १३७ ॥ ब्रुवाते च सतीरत्न!, त्वमस्मद्भातृव-13 लभा । यो तेन सह निष्क्रान्ती, सुहृदौ विद्धि नौ हि तौ॥१३८ ॥ मा विषादं कुरुष्व त्वं, खं जानीहि प्रियान्तिके । क्षणमेकं प्रतीक्षख, वकृत्यं साध्यते यथा ॥ १३९ ॥ सा ज्ञात्वा सुहृदो भर्तृ-भृशमानन्दिताशया । अवादीद्देवरौ कार्य, कुर्वाथां खेप्सितं युवाम् ॥ १४०॥ ता नत्वा विगतक्षोभौ, सम्प्राप्ती भूपपर्पदि । अदृष्टपूर्विणी मापेनापि ताविति |
३१
Jain Educat
i
onal
For Privale & Personal Use Only
vijainelibrary.org