________________
सम्य०
स०टी०
॥१८॥
तां भर्तमर्तिमेव न्यभालयत् ॥ ११२ ॥ इतश्च तौ तक्षसार्थवाहपुत्रौ सुहृत्तमौ । हरिवाहनराजस्य, संत्रस्तौ गजतः पुरा ॥११३॥ कान्तारान्तर्धमन्तौ श्राग्, विन्ध्याचलनगोत्तमम् । प्राप्तौ मित्रवियोगार्ता-वद्राष्टां नरमेककम् ॥११४॥ वेणोः कुडङ्गमध्यस्थमूर्द्धपादमधोमुखम् । धूमपं दधतं हस्तेऽक्षमालां मन्त्रसाधकम् ॥ ११५ ॥ त्रिभिर्विशेषकं ॥सोऽपि नुक्रमसञ्चारं, मत्वा द्राग जप्तिपूर्त्तिमान् । निर्गय वंशजालीतस्तौ स्माह मधुरखरम् ॥११६॥ कुतो युवां च किं कार्य, ? येन प्राप्तौ महीधरे। किं गोत्रं नाम किं को हि, पिता ? ब्रूतां मदग्रतः॥११७॥ तावूचतुः कुलाबैनौं, किं ते वीर ! प्रयोजनम् ? । आयातौ दैवतस्तेऽत्राऽऽरब्धसत्कृत्यपूर्तये ॥ ११८ ॥ सोऽपि सप्रश्रयं स्माह, साधुयोगो बभूव वाम् । सिध्यन्त्या ननु विद्याया, मन्ये पुष्पोद्गमोऽभवत् ॥ ११९ ॥ मया त्रिलोकीविद्यायाः, पूर्वसेवा व्यधीयत । भवत्साहाय्यतोऽद्यैवोत्तरसेवा विधास्यते ॥ १२० ॥ इत्युक्त्वा सहसोयुक्तौ, तो कृत्वोत्तरसाधको । साधकः साधयामास, विद्यां होमपुरस्सरम् ॥ १२१॥ सिद्धायां स हि विद्यायां, तो बभाषे मनखिनौ । युवयोरुपकारस्य, किं करोम्यधमर्णकः(म्)?॥ १२२ ॥ तयोरनिच्छतोः सोऽपि, रूपस्य परिवर्तिनीम् । अदृश्यताअनं सम्यगरिपुसैन्यविमोहिनीम् ॥ १२३॥ विमानकारिणी चेति, दत्त्वा विद्याचतुष्टयम् । आत्मानं कृतकृत्यं च, मेने प्रत्युपकारतः ॥ १२४ ॥ युग्मम् । तावापृच्छय स विद्याभृगत्वा गगनवल्लभम् । निर्जित्य वैरिणः प्राज्यं, राज्यं खं पर्यपालयत् ॥ १२५ ॥ भ्रमन्तौ कौतुकात्पृथ्वी, सखायौ तौ नरेशितुः । रञ्जयन्तौ गुणैर्लोकान् , वेन्नातटमवापतुः ॥ १२६ ॥ तौ श्रुत्वा जनतो
॥१८॥
Jan Education Interational
For Private & Personal Use Only
wwwane braryong