________________
RCASE.
लक्ष्मीः श्राक् प्रकटीभूय, स्माहाऽमात्य ! बरं वृणु ॥ ९८ ॥ सोऽप्यूचे राज्याधिष्ठात्रि, ! कक्षुकवामिनी स्त्रियम् । आनीय मे महीनाथं, प्रयच्छ स्याद्यथा सुखी ॥ ९९ ॥ साऽपि तं स्माह तत्कार्य, क्रियते यत्फलेग्रहिः। निष्फलारम्भसंरम्भोऽनर्थाय हरिवद्भवेत् ॥ १०॥ उदेति यदि वारुण्यां, भानुश्चाङ्गारमुक् शशी । तथापि सा सती शीलं, प्राणान्तेऽपि न लुम्पति ॥ १०१॥ कुग्रहं तु भवत्स्वामी, न मुञ्चति तथापि हि । तामानीय प्रयच्छामि, न स्मार्याऽहं
पुनस्त्वया ॥ १०२॥ इत्युक्त्वा सहसा गत्वा, विद्याधरपुरं रमा। अनङ्गलेखामद्राक्षीदर्हद कृतोद्यमाम् ॥ १०३॥ 8 अपहृत्य क्षणादेना, नरकुअरवेश्मनि । मुक्त्वा लक्ष्मीरथापृच्छय, सचिवं सा तिरोदधे ॥ १०४ ॥ तामागतां परि-18
ज्ञाय, राजा राजसभावतः। स्माह खामिनि ! मां पश्य, प्रेममन्थरया दृशा ॥ १०५॥ वेन्नातटपुरस्वामी, नरकुञ्जरभूधनः । कञ्जकालोकनाजातरागस्त्वामहमानयम् ॥ १०६ ॥ साऽपि दध्यौ ध्रुवमेतदमङ्गलमुपस्थितम् । यद्वा शीलभृतां स्त्रीणां, कापि नामङ्गलं भवेत् ॥ १०७॥ चिन्तयित्वेति साऽवोचन्नृप ! मुञ्च परस्त्रियाम् । सम्बन्धं कर्मबन्धस्य, हेतुं कीर्तिविलोपकम् ॥ १०८ ॥ रसातलं यदि वर्ग, खग्गं वापि रसातलम् । ध्रुवं याति तदापि खं, न शीलं खण्डयाम्यहम् ॥ १०९॥ नृपः खार्थप्रियश्चेति, तन्निशम्य व्यचिन्तयत् । नूनं परिचयाभावादियं वक्तीशं वचः॥११०॥ यतः-आसन्नमेव भजते नृपतिर्मनुष्यं, विद्याविहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च, यत्पार्थतो भवति तत्परिवेष्टयन्ति ॥ १११॥ भर्नुर्वियोगतः साऽश्रुवाभिभूमिं पयोदवन् । सिञ्चन्ती चि
SCOACHA
Jain Education
anal
For Private & Personal Use Only
orr.jainelibrary.org |