________________
त्थओ कुणइ ॥१॥ इति गाथातृतीयपादार्थः ॥ भावार्थस्तु जयराजदृष्टान्तात् ज्ञेयः, स चायम्
समस्ति क्षितितलललनाभालस्थलतिलकायमानं श्रीमदर्हत्कल्याणकसम्भवोत्कर्षतिरस्कृतामरपुराभिमानं श्रीहस्तिनापुरं नाम नगरं । यत्र-धात्रीशमत्रिवरवेत्रिविचित्रचित्रशाणाश्मवेश्मचयरश्मिविरश्मिभावम् । सम्प्रापिते भृशमजस्रतमिस्रजाले, क्रीडन्ति चक्रमिथुनानि गताभिशङ्कम् ॥१॥ तत्र शात्रवजयसमुद्भूतयशःप्रसरकर्पूरपूरसुरभितदिक्चयः श्रीजयः क्षितिपतिः । यस्मिन्महीं शासति सूर एव, शूरोऽस्ति राजा पुनरिन्दुरेव । वाचामधीशो गुरुरेक एव, धनुर्द्धरः केवलमेव कामः ॥१॥स एकदा प्रातः सभासीनो यावद्विद्वजनैः सह गोष्ठीसुखमनुभवंस्तिष्ठति स्म तावचन्दनव्यजनादिव्यावृतकरं चित्रशालाभिमुखं त्वरितत्वरितं धावन्तं लोकमालोक्य किमेतदितिजिज्ञासर्वेत्रिणमप्रा. क्षीत् , सोऽपि तद्वृत्तं साक्षात्कृत्य खामिनं विज्ञपयति स्म-देव ! भवजन्मनः प्रथमं युष्मत्तातपादैररुणोदयसमये कोऽपि खप्नो ददृशे, तेन चादिष्टमिदं-यन्मम मूर्तिभित्तो चित्रयित्वा पटाच्छादितैवानुदिनं पूजनीया, सा तथैवाद्य यावक्रियमाणाधुना खैरविहारिभिः कौतुकोत्तालैः शतानन्दगोविन्दधरणिधरप्रभृतिकुमारैराच्छादनपटमपनीय यदैवालुलोके तदैव ते वजाहता इव विगतचैतन्या भुवि निपेतुः, ततस्तेषामुपचारायाचिरमेव सञ्चरति परिकरः । राजाऽपि तन्निशम्य सशोको वैद्यमत्रवादिदैवज्ञादिसहितस्तस्यां चित्रशालायां तत्प्रतीकारनिमित्तं गत्वा तं चित्रमवलोकयन् सहसा मुमूर्छ । सविषादपरिच्छदविधीयमानशिशिरोपचारव्यापारण तैः समं मूर्छामुज्झांचकार नरसारः ।
PRACCORGARCANARASAKA
JainEducationN
onal
For Private & Personal Use Only
Drainelibrary.org