SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सभ्य० सत्तवं सिरीकलिओ। दलंघो सुविसालो, समुद्दलीलं समुबहइ ॥२॥ सो सयलकलाकलिओ, अमयतण कमयवल्लहोवि दढं । रयणीयरुव मिगया-बसणकलंकाउलो जाओ ॥ ३॥ सो य अन्नया अहम्मबुद्धिपारद्धलुद्धो सुन्ना- रन्नंमि मिगाइघायणपसत्तो बाणेण संपन्नगभं हरिणीं हणेइ, तीए सरपहारवेयणाविहुरियाए उयरं वियारिऊण। दापडिओ गम्भो धरणियले, रायावि तं वेयणाए तडफडतं हरिणभूणं निरूविऊण संजायकायकंपो विसायपरो चिंतइ-हा मए भूयघायणेण महंतं पावमुवजियं !। जओ-सवणाण माहणाणं, वुडाणित्थीण भूणयाणं च। निकरुणमणो हणई, सो बुडइ नरयपंकम्मि ॥१॥ इय जाव जायकरुणो धरणिधणो वेरग्गरंजियहियओ इओ तओ भमइ, ताव एगसिलायलोवरि अत्ताणमायावयंतं मुणिवरं पिक्खइ, एस कोऽवि दंसणित्ति नमिऊण राइणा पुट्ठोकिमित्थ सुन्नारन्ने एगागी तुमं करेसि ?, तओ मुणी भणइ-महाराय ! अप्पहियं, तओ रण्णा वुत्तं, सीउण्हछुहपिवासाइवेयणं सहमाणस्स किं ते अत्तणो अहियं हियं ?, मुणीवि तं पइ जंपइ-नरवर! अप्पा दुविगप्पो-सासओ असासओ य, तत्थ जीवस्वेण सासओ, देहरुवेण पुण असासओ, अओ जइ स इहलोइयभोगेहिं सुही कीरइ,12 ता परभवे अहिअयरं दुक्खिओ होइ, जं पुण तवनियमसञ्जमेहिं सोसिजइ तं परमसुहलम्भेण सुही होइ, तओ नरनाह ! जीवनिवहे निकरुणो वावाएसि, ता नृणं नरयनिवडिओ सुइरं तिव्वयरं वेयणमणुहविस्ससि, इय तवयणं सवणाणंतरमेव पडिबुद्धो राया महरिसिं विन्नवेइ-भवयं ! संसारसायरे पडतं मं धम्महत्थावलंबणदाणेण श Jain Education interational For Private&Personal use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy