________________
सम्यक
॥१२६॥
यो यदा राज्यं, पालयेद्राह्मणादिकः । दर्शनैरपि सेव्योऽसौ, यतो विघ्नविनाशकृत् ॥६७॥ किन्तु यूयं व्यवह-1
स०टी० तेर्बाह्या दर्शननिन्दकाः । तस्मान्निर्गच्छत क्षिप्रं, मद्राज्यान्मृतिरन्यथा ॥ ६८ ॥ सूरिर्दष्टं तमाचष्ट, नैषाऽस्मद्दर्शने स्थितिः। क्रियते नैव कस्यापि, निन्दा निर्ममतारतैः ॥ ६९॥ शीतयाऽपि हि तद्वाणी-सुधयाऽप्युष्णतैलवत् । प्रज्वलन् ज्वलनप्रायां, नमुचिर्वाचमुजगौ ॥ ७० ॥ दत्तं वोऽस्ति मयैवात्रावस्थानं दिनससकम् । यं यं द्रष्टाष्टमे घने, तं तं नेष्ये यमान्तिकम् ॥ ७१ ॥ विहस्तास्तत उत्थाय, मुनीनाहूय सूरयः । प्रोचुः किं किं विधातारोऽनर्थेऽस्मिन् । समुपस्थिते ? ॥ ७२ ॥ गुरुस्तैर्जगदेऽस्मासु, न तादृक्कोऽपि लब्धिमान् । यः कुर्यात्तत्प्रतीकारं, सद्वैद्य इव रोगिणः ॥ ७३ ॥ परं प्रभो ! समस्त्येकः, प्राज्यलब्धिमहाम्बुधिः । चक्रिणः सोदरो विष्णु-कुमारस्तजयक्षमः ॥ ७४ ॥ पष्टिं वर्षसहस्राणि, तप्त्वा येन महत्तपः । भूरिशः समुपाय॑न्त, वैक्रियादिकलब्धयः ॥ ७५ ॥ सोऽधुना भूधरे मेरौ,* चतुर्मासीमवस्थितः। तं विनाऽन्यो मुनि स्ति, नमुचिं शास्ति योऽधमम् ॥ ७६ ॥ गुरुरूचे नभोयाना-भावात्कतमिहाऽऽनयेत् ? । प्रांशुलभ्यं फलं पङ्गु-रादत्ते किमु पाणिना ? ॥ ७७ ॥ ममास्ति मन्दरे गन्तुं, शक्तिर्व्यावर्त्तने न तु । इत्येकः प्रवदन् साधुः, सूरिभिः समभाष्यत ॥७८॥ त्वामागच्छन्निहाऽऽनेता, स विष्णुर्मुनिपुङ्गवः । श्रुत्वेत्युत्नुस । सोऽगच्छद्यत्राऽऽस्ते स ऋषीश्वरः ॥ ७९ ॥ तं वीक्ष्य विष्णुनाऽचिन्ति, यद्वर्षासमयान्तरे । मुनिरेतदहं जाने, कार्य
||१२६॥ सङ्घस्य किञ्चन ॥८०॥ नत्वा श्रीविष्णवे तेन, सङ्घकृत्ये निवेदिते । सोऽपि तं सममादाय, गुरुपादानबन्दत ॥८१॥
।
Jan Education intentional
For Private & Personal Use Only
www.jainelibrary.org