________________
वत्साधयामासेन्द्रियाणीव महोद्यमी ॥५२॥ तस्य चक्रिपदप्राप्ति-सूचकं द्वादशाब्दिकम् । अभिषेक व्यधुर्भपा, है| जिनस्येव सुरासुराः ॥ ५३ ॥ ज्वालाया लक्ष्मीकायाश्च, तावत्कालमवस्थितौ । नियन्त्रितौ नरेन्द्राज्ञा-योगाद्भुजगव-5
द्रथौ ॥ ५४ ॥ नरकान्धाध्वनीनं तं, लक्ष्म्या रुड्वा रथं नृपः । मातू रथं शिवश्रीदं, भ्रमयामास पत्तने ॥ ५५ ॥ प्रतिस्थानमकार्यन्त, प्रासादाः श्रीमदर्हताम् । तेन क्षमाभुजा कीर्तिस्तम्भा इव महोचकैः ॥ ५६ ॥ अथ पद्मोत्तरः साधुः, साधयित्वाऽक्षमण्डलीम् । ध्यानानलविनिर्दग्ध-कर्मा शर्माय शाश्वतम् ॥ ५७ ॥ भृशं विष्णुकुमारषि, | स्पर्द्धयेव तपःश्रिया । सर्वाङ्गमालिलिङ्गुस्तं, वैक्रयाद्या महर्द्धयः ॥ ५८ ॥ सुव्रतानथ सूरीन्द्रान् , ज्येष्ठकल्पमवस्थितान् । श्रीमन्नागपुरेऽज्ञासीनमुचिः पूर्वशात्रवः ॥ ५९॥ सोऽचिन्तयत्कथंकारं, केनोपायेन वैरिणः । एतान् श्वेताम्बरान् हत्वाऽहं स्यां पूर्णमनोरथः ? ॥६॥ एतद्भक्तिपरे राज्ञि, दुष्पूरो मे मनोरथः । बली खपक्षपातो हि, केनापि किमु मुच्यते ? ॥ ६१ ॥ आ ज्ञातमस्त्युपायो मे, यो वरः सेवधीकृतः । नरेन्द्रदत्तस्तेनाद्य, साध्यं साधयितेहितम् ॥ ६२ ॥ इति ध्यात्वा ययाचे तं, चक्रिणः सोऽप्यदान्मुदा । खप्रतिज्ञातमर्थ किं, विलुम्पन्ति महाशयाः ? ॥ ६३ ॥ राजा सप्त दिनान् राज्यं, तस्मै दत्त्वा स्थितोऽन्तरे । सोऽपि यज्ञचिकीस्तत्र, खं च श्वेवाभ्यषिञ्चयत् ॥ ६४ ॥ ततः पाखण्डिनस्तस्मा, आशिषो दातुमैयरुः । मुक्त्वा जैनमुनीनेकांस्ते हि निर्ममचक्रिणः ॥६५॥ भो भोः ! श्वेताम्बरा एव, नैयुर्मेऽत्रोत्सवे विति । स ओतुवच्छलं प्राप्या-जूहवत्सूरिसुव्रतान् ॥६६॥ प्रोचे च
Jan Education
a
l
For Private & Personal Use Only
O
ainelibrary.org