SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सम्य० स० टी० ||१२५|| Ct-by-MARCCRHOEACOCCC बलं नृपम् ॥ ३७ ॥ वरं वृणीष्व हे मत्रिन्निति भूपभुवाऽर्थितः । सोऽप्यवादीदुपादास्येऽवसरे क्वापि तं प्रभो ? ॥ ३८ ॥ अथ श्रीज्वालया देव्या, जिनशासनभक्तया । यात्रायै कारयांचक्रे, प्रगुणस्त्वाहतो रथः ॥ ३९॥ लक्ष्मीनाम्नी सपत्न्यस्या, मिथ्यादृष्टिस्तदीय॑या । रथं भ्रमयितुं धातुरीहांचक्रे पुरे पुरा ॥ ४० ॥ न तादृग् देवदैत्यानां, नापि सर्पसुपर्णयोः । यादृग् वैरं सपत्नीनां, हृदि जागर्ति मूर्त्तिमत् ॥४१॥ सपत्नीचेष्टितं तादृग् , मत्वा कोपसमीरणैः । ज्वाला ज्वालेव जज्वाल, जजल्प च धराधिपम् ॥ ४२ ॥ लक्ष्मीर्यदि पुरा ब्राह्मयं, भ्रमयित्री पुरे रथम् । तदा मे मरणं नाथ?, नान्यथा वित्थ मद्वचः ॥४३॥ तयोः स्पर्धामनध्व-पान्थां ज्ञात्वा धराधिपः । सुधीनिषेधयामास, रथयात्रां द्वयोरपि ॥४४॥ महापद्मोऽथ मातुस्तां, मानम्लानिं निशम्य सः । दध्यौ धिग्मां हि यस्यैवं, जननी दुःखिनी भृशम् ॥ ४५ ॥ मम मातुर्विमातुश्च, साम्यं रीरीसुवर्णवत् । यत्र तत्र न मे वासो, युक्तो मुक्तवदञ्जसा ॥ ४६॥ इत्यालोच्य महापद्मः, समपद्माकराद्रयात् । द्विरेफ इव निर्गत्य, विजहार वनावनीम् ४ ॥४७॥ यत्र यत्र जगामासौ, त्रियते तत्र तत्र सः । रमाभी रमणीभिश्च, विद्युद्धाराभिरब्दवत् ॥४८॥ नवमश्चक्रवर्ती स, वशीकृत्य वसुन्धराम् । पितुः पाददिक्षाय, हस्तिनापुरमीयिवान् ॥ ४९ ॥ तस्मिन् राज्यं समारोप्य, आपद्मोत्तरनरेश्वरः । समं विष्णुकुमारेण, वैराग्यरसरङ्गिणा ॥५०॥ श्रीसुव्रतगुरोः पाद-मूले निर्वृत्तिहेतवे । प्राज्यं राज्यं समुत्सृज्य, परिव्रज्यामुपाददे ॥५१॥ सन्दानीतकम् । महापद्ममहीनाथः, खण्डानि भरतस्य पद । साधु-18 ॥१२५॥ Hann Education Interational For Private &Personal use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy