________________
आदिष्टः सुव्रताचार्यैनमुचेः संसदं ययौ । तं विनाऽन्यैर्नुपर्नत्वा, न्यवेश्यत स आसने ॥ ८२॥ स तेन यतिनाऽभाणि, पश्यन्नपि न सम्मुखम् । स्वकार्ये हि खरस्यापि, मद्यन्ते चरणा न किम् ? ॥ ८३॥ यदत्र मुनयो राजन्!, वर्षाः सम्पूरयन्त्वमी। ततोऽन्यत्र विहार, इति खीकुरु मदिरम् ॥ ८४ ॥ दिनानि पञ्च तिष्ठन्तु, नमुचाविति भाषिणि । मुनिः माह बने तर्हि, पुरं त्यक्त्वा वसन्तु ते ॥८५॥ सरोपो नमुचिःप्रोचे, वनादीनां हि का कथा ?। न स्थेयं मम राज्येऽपि, यदि वोऽस्ति जिजीविषा ॥८६॥ ततो विष्णुर्विहस्योचे, राज्यं ते भरतेऽखिले । तस्मात्पदत्रयस्थानं, वासा-1 येभ्यः प्रदेहि भोः ! ॥८७॥ द्विजत्रुवोऽब्रवीदत्तं, परं चेत्तद्वहिः क्वचित् ।द्रष्टाऽस्मि वस्तदा नूनं, निहन्ताऽस्म्यपराधिवत्
॥८८॥ ततो ज्वालाभवो ज्वालाजिह्ववद्ववृधे क्रुधा। स्पर्द्धयेवारुणज्योतिर्वपुषाऽम्बररोधिना ॥८९॥ लक्षयोजनमानालङ्गोऽरौत्सीत्पद्भ्यां वसुन्धराम् । तृतीयचरणन्यासस्थानं तन्मस्तकं व्यधात् ॥९०॥ औचित्यवेदी पादेन, सम्यगाक्रम्य
कीलवत् । द्विजन्मानं चकारासौ, द्विजिह्वस्थानकातिथिम् ॥९१॥ चलाचलाऽचला जज्ञे, तत्पादोडुरदर्दुरैः । भियेव यदसौ पापी, मयोत्सङ्गेऽत्र धारितः ॥ ९२ ॥ तदा चकम्पे शैलेन्द्रग्रहैर्निपतितं भुवि । काननमारुहैर्भग्नं, प्रक्षुब्धं | तोयराशिभिः ॥ ९३ ॥ त्रस्तं दिग्धस्तिभिः सिन्धुजलैरुच्छलितं द्रुतम् । नागै रसातले लीनं, चन्द्रसूर्यैरभिद्रुतम् । ॥ ९४ ॥ नखायितं स्फुरत्तारा-गणैर्यत्पदयोर्द्वयोः । अर्ध्याऽऽसं नमुचेरित्यातङ्काद्गङ्गाऽग्रतोऽलुठत् ॥ ९५ ॥ मूर्धाभिषक्तो देवानां, मूर्धानं मेरुसन्निभम् । मुनेस्तस्य निरीक्ष्याथ, विस्मयाकुलितोऽभवत् ॥ ९६ ॥ अवधिज्ञानतो
Jain
E
n
D
onal
For Private & Personal Use Only
arjainelibrary.org