________________
॥ १ ॥ तिदिसिनिरिक्खणविरई ६ तिविहं भूमीपमजणं चैव ७ । वण्णाइतियं ८ मुद्दातियं च तिविहं च पणि हाणं ॥ २ ॥ इय दहतियसंजुत्तं, वंदणयं जो जिणाण तिक्कालं । कुणइ नरो उवउत्तो, सो पावइ सासयं ठाणं ॥ ३ ॥ इत्याद्यर्हतामादरकरणं विवेकिना क्रियते सा भक्तिः । तथा - साधयन्ति मोक्षपथमिति साधवो ज्ञानादिगुणसम्पन्ना | महात्मानस्तेषां दर्शनादेवाभ्युत्थानाभिधानशिरोऽअलिबन्धखयमासनढौकनवन्दनपर्युपासनानुगमनदशविधवैयावृत्त्य
करणान्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिधर्म्मसाधनोपकरणदानशुश्रूषाभेषज क्रियाकान्तारविषम दुग्र्गोपसवर्गनिस्तारणरूपमादरकरणं भक्तिः कथ्यत इति गाथा पूर्वार्द्धार्थः । भावार्थस्तु वाह्याभ्यन्तररूपकामिनीदृष्टान्तेन स्पष्टयते । | तथाहि - समत्थि सुत्थियलोयसुहविलासकीलागिहं (कीलागिहं) नाम नगरं - जत्थ सिरीओ वाऊदुयाण धयवडकराण सन्नाए । तेडंति जणं इह सुहृदहिम्मि हरिलीलमुबहह ॥ १ ॥ तत्थ य अत्थमावियवेरिवीरतेओ अमियतेओ नामराया, तत्थ कोविएगो परिवायगो विज्जामंतोसहलद्धपरमत्थसामत्थो परिवसर, सो य विजावलेणं नयरब्भंतरे भमतो रयणविलयाइयमवहरइ । तओ पोरलोएण तं दुस्सहदुहमसहंतेण सयं च परमत्थमलहंतेण रण्णो पुरओ पुक्करियं । जहा - जं जं अइसयरुहरं, जणमणहरणं पयत्थवित्थारं । वत्थाहरणाईयं तं तं तं कुऽवि चोरए चोरो ॥ १ ॥ अवि य-जं जं पासइ जुवमणतेणिं, अलिउलसामलकुंतलवेणिं । भालत्थलअट्ठमिससिकरणिं, मयणंदोलय तोलियस - वणिं ॥ १ ॥ नीलुप्पलदल सुविउलनयाणं, तिलसुम समतानासियसराणं । सारयससहर सुंदरवयणिं, पीणुन्नयकलसोवम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org