________________
सम्यक
॥१६०॥
ACCROCRACKGRECOREMOCRACK
जिणवराण भवणेसुं । सो कारइ पइदिवसं, पूयं नियपुण्णपुंजुच्च ॥११२॥ जओ-धन्नाण पुण्णविसए, मणोरहा उल्ल-18 सटी. संति वल्लीव । धन्नयराणं ते पुण, फलंति विउलेहि य फलेहिं ॥११३ ॥ जिणदत्तविहियपूयासुत्तोवरि तेण तह विणिम्मविओ। जिणसेवापासाओ, देवाणवि कुणइ जह चुजं ॥ ११४ ॥ एवं जिणवरसासणसेवं पइवासरं स कु- णमाणो। धवलेणं सजसेणं, भूसइ सचराचरं विस्सं ॥११५ ॥ संविग्गाण मुणीणं, सययं असणाइवत्थदाणेणं ।। सुस्सूसाकरणेण य, अप्पाणं कुणइस कयत्थं ॥११६॥ अन्नदिणे सो सुत्थिय-सूरीणं अंतिए सवेरग्गो। दिक्खं गहिउं परिपालिउं च देवंगणे रमइ ॥ ११७ ॥ तित्थाण सेवा जह नागचंदपुत्तेण सम्मं विहिया तहेव । काऊण भवा! भववारिरासिं, तरित्तु निवाणसिरिं लहेह ॥११८॥ तीर्थसेवायां नागदत्तदृष्टान्तः। तीर्थसेवाख्यं द्वितीयं भूषणमुक्त्वा तृतीयं भक्तिसंज्ञकं भूषणं गाथापूर्वार्द्धनाह
___ भत्ती आयरकरणं जहुच्चियं जिणवरिंदसाहूणं ।। __ व्याख्या-जिनवरेन्द्रसाधूनां यथोचितमादरकरणं भक्तिरिति सम्बन्धः । तत्र जिनाः-सामान्यकेवलिनस्तेषु ये वरा-उत्कृष्टा गणधराधास्तेषामपीन्द्राः खामिनोऽष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयपश्चत्रिंशद्वारगुणाधुपयुक्तास्तीर्थकृतः तेषामानन्दाश्रुमिश्रविलोचनेन मुखकोशादियुक्तियुक्तेन नैपेधिक्यादिदशत्रिकयथोचितकरणेनेत्यागमोपदिष्टविधिना ।
॥१६०॥ तिन्नि निसीही १ तिनि यपयाहिणा २॥ तिन्नि चेव य पणामा ३तिविहा पूया य ४. तहा, अवत्थतिगभावणं चेव
Jan Education Temalonal
For Privale & Personal use only
www.jainelibrary.org