________________
SER
सम्य०
॥१६॥
I CALCROSARKARMARKS
सिहिणिं ॥ २॥ खामोयरिमइथूलयरमणिं, करिकरसोयरऊरुप्फुरणिं । कोमलकिसलयसमकरचरणिं, नयणकडक्ख- स० टी० विमोहियअवणिं ॥ ३ ॥ रूवविणिज्जियनिजररमणिं, रइरससायरतारणतरणि । तणुपहदासीकयनवतरुणिं, तं तं सा-14 मिय ! स हरइ तरुणिं ॥४॥ सो य पावो इहेव चिट्ठइ, ता कुणसु पसायं तस्स गवसणकए । तओ रण्णा सुणियतन्वयणेण लज्जाअहोमुहेणय बजरियं-भो भो गच्छह तुम्भे विसत्था चिट्ठह नियनियभवणेसु, जइ पंचदिणमझे तं| दुढचोरं गवेसयंतो न पाविस्सं ता सुहुअहुयासणे अवस्सं झंपिस्सं, एवं रण्णो पइन्नमायण्णिय पोरलोओरायं पणमिय नियनियट्ठाणे संपत्तो। तओ भूवइणा सवत्थ सविसेसं तस्स गवेसणत्थमाइट्ठा आरक्खा, सयं पुण इक्कलमल्लो खग्गखेडयहत्थो अविहत्थो चोरगवेसणं कुणमाणो सवेसुवि चोरट्ठाणेसु परिब्भमइ, परं तस्स पउत्तिमित्तंपि न पावेइ, एवं वकताणि चत्तारि दिणाणि, संपत्ते उण पंचमे दिणे अहिययरं राया गवेसयंतो भोयणगंधतंबोलमल्लाइयं गिण्हंतमेगं परिवायगं पेक्खिय चिंतेइ-एस संपइ रयणीमुहे गंधाई एरिसजणपरिभोगजुग्गे पडिगाहंतो सुंदरो न पडिभासेइ, तम्हा एयरस चिट्ठियमद्धरहिओ चेव पिच्छामि । तओ राया तप्पिट्ठिलग्गो नयरुज्जाणमंडणविडविकोटरविवरसंठिए तस्स घरम्मि पविसेइ, तत्थेगत्थ रयणुक्कराइं अन्नत्थ कणयकूडाइं अन्नत्थ वत्थाहरणाई अन्नत्थ सुगंधवत्थु| वित्थाराइं अन्नत्थ सुरंगणासरिसाई इत्थियरयणाई च पिक्खिय संजायनिच्छओ तं चोरं हकेइ-अरे दुट्टचिट्ठिय ! दागहेसु सत्थं, कुणेसु मए समं समरंगणं, सुमरेसु इट्ठदेवयं, एस ते कंठकंदलमिलातलम्मि लोढेमि । तओ सो परिवा-14
Jain Education
a
l
For Privale & Personal use only
A
ainelibrary.org