________________
यगचोरो संखुद्धो अमरिसवसेण नियपोरिसमजाणतो खग्गमुग्गिरिऊण आगओ निवं तजइ-रे रे मह घरे चोरुव कहं पविट्ठोऽसि ?, अज ते धुवं कयंतो कुविओ, इय भणंतो जाव पहारं दाउमभुजओ, ताव रण्णा नियखग्गेण तस्ससीसं छिन्नं । तओ तत्थेव रयणिं वसिय पभायसमए सयलं पोरलोयमाहवित्तु राया भणेइ-भो भो लोया! नियनियवत्थुजायं पियाजणसमेयमुवलक्खिय गिण्हह । तओ ते कमणवणंव वियसिया सयं सयं वत्थुजायं गिण्हिय घरेसु पत्ता । रायावि तरियनियपइन्नणावो चाउवण्णजणेण वण्णिजंतो पत्तो सभवणं । इओ य एगा कावि कामिणी कामुम्मायपरवसा परिवायगकयकम्मणवसेण तम्मि अस्थिमजाणुरायरत्ता वल्लहपि नियवलहं दुस्सउणंव सबहा न पासइ, सुइरं महुरपिम्मभरनिभराहिं गिराहिं पसाइजमाणावि न पसीयइ । तओ नाणविन्नाणवियक्खणेहिं तीइ भत्तुणो पुरो निवेइयं, नूणमेसा तेण परिवायगेण कम्मणपओगेण अस्थिमज्जाणुराइणी अत्तणो वसए विहिया, जाव | तस्स अग्गिदड्राणि अत्थीणि दुद्धेण पक्खालिय एसा न पाइजइ ताव तस्सोवरि एईए तिवाणुराओ न उहदृइ । तओ तीए पिययमपमुहसयहिं तहेव विहिए जाया सा सज्जा । गओ नहो परिवायगे, नियपइणोवरि जाओ अणुराओ । इत्थ अंतरंगो उवणओ, जहा-सा कामिणी तेण कम्मणजोगेणाचंताणुराइणी निम्मिया, अन्नं सबहा न अहिलसइ, तहा सुसावयजणोऽवि निरंतरजिणवरसुसाहुगुणपवयणसद्धाणुरूवसम्मत्तपरमोसहभावियमई केणावि न सासणाओ चालिउं सक्कइ, कहमवि मिच्छत्तपसत्तदेवगुरुसु न भत्तिरायं करेइ । ता एरिसो भत्तिराओ सम्मत्तगत्तं
Jan Education Interational
For Private &Personal use Only
www.jainelibrary.org