________________
रुक्खस्स कुसुमाणि उग्गयाणि संति, ताणि अ केवलेण फलेण उण पुरओ फलिस्संति, अओ असंजायफलाणि चेव केण हेउणा तोडसि ?, मा एयाणं उम्मूलणं कुरु, इय भावो । मा(राम)रोवा मोडहत्ति, इत्थ रोवा पंच महत्वयाणि, ताणि मा मोडय । मणकुसुमत्ति, सुवावारमयमणकुसुमेहिं निरंजणं रागदोसंजणरहियं अरहतं 'अचि' पूजय । हिंडहित्ति, हिंडहि भमसि 'काइ' केण हे उणा ? 'वणाओ वर्ण रायसेवाइदुक्खाई परमत्थओ विरसाई कहं कुणसित्ति पयत्थो । एवमणुसिट्टो गुरूहि सिद्धसेणो जायसंवेगो नियदुचरियमालोएइ । तओ सो नरवरं कहमवि आपुच्छिऊण वुडवाइणा सद्धिं विहरइ । तओ पुवगयसुयं अवरावरसूरीहितो पदिय सुयहरो जाओ। एयम्मि समए बुडवाइसूरी दिवंगओ। अन्नया सिद्धसेणसूरिणा पाइयपाढपढणलजिएण जणेसुनियउक्करिसं पयडतेण संघो विन्नविओ जइ तुम्हेआइसह ता सबमवि सिद्धतं सक्कयभासारूवं करेमि, जहा लोओ न उवहसइ, तओ संघेण भणियं-संतं पावं, किं अरहंता भयवंतो सबक्खरसन्निवाइणो य गणहरदेवा वा सक्कयसिद्धंतकरणे असमत्था अभविंसु?, परं बालवुडुइत्थीयाइअणुग्गहत्थं पाइयभासाए सिद्धतं अकरिंसु, जओ-बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ १॥ परमेवं भणंताणं तुम्हाणं दसमो पारंचिओ नाम पायच्छित्तो संवुत्तो, एवं संघवयणमायण्णिऊण जायपच्छत्तावो जोडियपाणिसंवुडो सूरी संघ विन्नवेइ-जइ विहु संपयं दसमं पच्छित्तं संघयणधीवलाभावाओ वुच्छिन्नं, तहवि संघो मह पसिऊण दुवालससंवच्छरपरिमाणं पच्छित्तं देउ, अहमवि जहास
Jamn Educatan International
For Private &Personal use Only
www.jainelibrary.org