________________
श्रीमद्दरिभद्रसूरिवरकृतं सम्यक्त्वसप्ततिमूलमात्रम्. दसणसुद्धिपयासं, तित्थयरमपच्छिमं नमंसित्ता । दसणसुद्धिसरूवं, कित्तेमि सुयाणुसारेणं ॥१॥ दसणमिह सम्मत्तं, तं पुण तत्तत्थसदहणरूवं । खइयं खओवसमियं, तहोवसमियं च नायव्वं ॥ २॥ हूँ अवउझियमिच्छत्तो, जिणचेइयसाहुपूअणुज्जुत्तो । आयारमट्ठभेअं, जो पालइ तस्स सम्मत्तं ॥ ३॥ तस्स विसुद्धिनिमित्तं, नाऊणं सत्तसहिठाणाइं । पालिज परिहरिज व, जहारिहं इत्थ गाहाओ ॥ ४॥ चउसदहणतिलिङ्गं, दसविणयतिसुद्धिपञ्चगयदोसं। अटपभावणभूसण-लक्खणपञ्चविहसंजुत्तं ॥ ५॥ छविहजयणागारं, छभावणाभावियञ्च छटाणं । इह सत्तसटिलक्खण-भेयविसुद्धं च सम्मत्तं ॥६॥ पुवमुणीहिँ कयाणं, गाहाणमिमाण कमवि भावत्थं । थोवक्खरेहि पयड, वुच्छं सङ्केवरुइपत्थं ॥७॥ परमत्थसन्थवो खलु, सुमुणियपरमत्थजइजणनिसेवा। वावन्नकुदिट्टीण य, वजणमिह चउह सदहणं ८६ जीवाइपयत्थाणं, सन्तपयाईहिं सत्तहिं पएहिं । बुद्धाणवि पुण पुण सवणचिन्तणं सन्थवो होई ॥९॥
Jain Education
o nal
For Privale & Personal Use Only
ainelibrary.org