________________
सम्य०
॥२॥
Jain Education International
चतुर्थं सम्यक्त्वभूषणम् सुलसादृष्टान्तश्च पञ्चमं सम्यक्त्वभूषणम् सिंहदृष्टान्तश्च
( अष्टमोऽधिकारः )
सम्यक्त्वलक्षणपंचकम्
प्रथमं उपशमाख्यं लक्षणं मेतार्यदृष्टान्तश्च द्वितीयं संवेगाख्यं लक्षणं तत्र दवदन्तोदाहरणं तृतीयं निर्वेदस्वरूपं हरिवाहननृपकथा चतुर्थं अनुकम्पाभिधं लक्षणं जयराजदृष्टांतः पंचममास्तिक्यलक्षणं पद्मशेखरकथानकम्
....
षड्विधयतनास्वरूपं ।
( नवमोऽधिकारः )
....
....
....
....
....
****
....
****
....
****
....
....
****
....
१६६
१६९
33
१७५
१७६
१८३
१८५
१८८
27
तत्राद्यद्वये संग्रामसूरदृष्टान्तः तृतीयचतुर्थयतनयोः स्वरूपम् पंचभ्यः षष्ठयाश्च यतनायाः खरूपम् अत्र मंत्रितिलककथा १९७
****
37
( दशमोऽधिकारः )
डाकाररूपवर्णनम्
षट्स्वपि आकारेषु मृगाङ्कलेखाचरितम्
....
****
For Private & Personal Use Only
....
( एकादशमोऽधिकारः )
भावनाषट्कस्वरूपम् चित्रलेखाकथानकम् तत्र
....
****
१९९-२००
२१३
www.
( द्वादशोऽधिकारः ) सम्यक्त्वषट्स्थानानि तत्रार्थे नरसुंदर कथा । ग्रंथसमाप्तौ शिक्षा सुंदर कथानकम् उपसंहारः - प्रशस्तिश्च ।
१९३
܀
२२२
1-%*
अनु०
॥२॥
www.jainelibrary.org