________________
~
Tr
WAC.
~
~
(चतुर्थोऽधिकारः)
तृतीयं वादिस्वरूपं वादिस्वरूपे मल्लवादिदृष्टान्तः .... १२० त्रिशुद्धिस्वरूपनि० मनःशुद्धौ नरवर्मनृपकथा च ....
चतुर्थं नैमित्तकस्वरूपं तत्र भद्रबाहुखामिकथानकम् .... वचनशुद्धिनिरूपणम् धनपालकथानकं च .... ....
पंचमं तपस्विस्वरूपं तत्रार्थे विष्णुकुमारचरित्रं ..... कायशुद्धिस्वरूपनि० वज्रकर्णनृपक० .... ....
षष्ठं विद्यावत्प्रभावकख० नि० आर्यखपुटाचार्यकथा.... (पंचमोऽधिकारः) दोषपंचकपरिहारनि० तत्र शंकापरिहारे
सप्तमं सिद्धप्रभावकस्वरूपं तत्र पादलिप्तसूरिवृत्तम् ...... आषाढभूतिदृष्टांतश्च .... ९४ अष्ठमं कविस्वरूपं तदुपरि सिद्धसेनसूरिचरित्रम् .... द्वितीयं कासास्वरूपनि० जितशत्रुनृपमतिसागरमन्त्रि
प्रभावकानामेव सामान्यलक्षणम् संघपतिरत्नश्रावककथानकम्.... ९५
__कथानकम् .... १५१ तृतीयं विचिकित्सादूषणं तत्र शुभमतिदृष्टान्तः ....
(सप्तमोऽधिकारः) चतुर्थं मिथ्यात्विप्रशंसादूषणम् भीमकुमारकथा च .... पंचमं मिध्यादृष्टिपरिचर्याभिधं दूषणं तत्र सुराष्ट्रवासिश्रावकढ०१०८
सम्यक्त्वभूषणपञ्चकस्वरूपनि० तत्राद्यभूषणस्वरूपं (षष्ठोऽधिकारः)
तदुपरि उदायिनृपकथानकम् ...... अष्टप्रभावकस्वरूपनि० तत्राद्यं प्रावचनीस्वरूपम्
द्वितीयं भूषणम् तत्रार्थे नागदत्तकथानकम् .... ..... द्वितीयं धर्मकथिस्वरूपं च तत्र वज्रस्वामिकथानकम् .... ११६ ।। तृतीयं सम्यक्त्वभूषणं तत्र बाह्याभ्यंतरकामिनीकथानकम् १६२
Jan Education
na
For Privale & Personal Use Only
K
ainelibrary.org