________________
सम्यक
ग्रन्थानुक्रान्तिर्विषयश्च
अनुष
॥१॥
___ अस्मिन् ग्रंथे द्वादश वक्तव्यताद्वाराणि श्रद्धानचतुष्टयम् । लिङ्गत्रिकम् । विनयदशकम् । शुद्धित्रिकम् । दूषणपञ्चकम् । अष्टौ प्रभावकाः । पञ्च भूषणानि । लक्षणपञ्चकम् । षट् यतनाः । षडागारीः । भावनाषट्कम् । षडेव च स्थानौनि । ग्रंथानुक्रान्तिश्चेत्थं
पृष्ठांक | श्रद्धाशुद्धेश्चतुर्थभेदवर्णनम् तत्रार्थे वैश्रमणकथानकं च .... (प्रथमोऽधिकारः)
(द्वितीयोऽधिकारः) १ मंगलादिचतुष्टयनिरूपणम्
लिङ्गत्रयनिरूपणम् तत्रादौ शुश्रूषालक्षणम् .... .... सम्यक्त्वं कीदृग्गुणे जीवे संभवतीति नि० .... ....
अत्रार्थे सुदर्शनश्रेष्ठिकथा .... .... .... .... सम्यक्त्वशुद्धिविषये आरामनंदनकथा .... ....
धर्मरागस्वरूपनिरूपणमारोग्यद्विजकथानकं च .... सम्यक्त्वषट्षष्टिभेदनिरूपणम् ... ....
देवगुरुवयावृत्यस्वरूपम् तत्रार्थे आरामशोभाकथानक.... श्रवणविषये जिनदासकथा सुदृष्टपरमार्थसंस्तवे
(तृतीयोऽधिकारः) पुष्पचूलकथा च .... .... .... .... २६
दशविधविनयस्वरूपनि० .... ........ ... व्यापन्नदर्शनसंगतिवर्जने रोहगुप्तकथा
अत्रार्थे भुवनतिलकमुनिदृष्टान्तः .... ....
%
7
Jamn Education international
For Privale & Personal use only
www.jainelibrary.org