SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सम्यक ग्रन्थानुक्रान्तिर्विषयश्च अनुष ॥१॥ ___ अस्मिन् ग्रंथे द्वादश वक्तव्यताद्वाराणि श्रद्धानचतुष्टयम् । लिङ्गत्रिकम् । विनयदशकम् । शुद्धित्रिकम् । दूषणपञ्चकम् । अष्टौ प्रभावकाः । पञ्च भूषणानि । लक्षणपञ्चकम् । षट् यतनाः । षडागारीः । भावनाषट्कम् । षडेव च स्थानौनि । ग्रंथानुक्रान्तिश्चेत्थं पृष्ठांक | श्रद्धाशुद्धेश्चतुर्थभेदवर्णनम् तत्रार्थे वैश्रमणकथानकं च .... (प्रथमोऽधिकारः) (द्वितीयोऽधिकारः) १ मंगलादिचतुष्टयनिरूपणम् लिङ्गत्रयनिरूपणम् तत्रादौ शुश्रूषालक्षणम् .... .... सम्यक्त्वं कीदृग्गुणे जीवे संभवतीति नि० .... .... अत्रार्थे सुदर्शनश्रेष्ठिकथा .... .... .... .... सम्यक्त्वशुद्धिविषये आरामनंदनकथा .... .... धर्मरागस्वरूपनिरूपणमारोग्यद्विजकथानकं च .... सम्यक्त्वषट्षष्टिभेदनिरूपणम् ... .... देवगुरुवयावृत्यस्वरूपम् तत्रार्थे आरामशोभाकथानक.... श्रवणविषये जिनदासकथा सुदृष्टपरमार्थसंस्तवे (तृतीयोऽधिकारः) पुष्पचूलकथा च .... .... .... .... २६ दशविधविनयस्वरूपनि० .... ........ ... व्यापन्नदर्शनसंगतिवर्जने रोहगुप्तकथा अत्रार्थे भुवनतिलकमुनिदृष्टान्तः .... .... % 7 Jamn Education international For Privale & Personal use only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy