________________
पातितो भुवि ॥ ६७ ॥ निर्जितः खेचरोऽवोचचरित्रैर्वीर ! मे त्वया । जहे रूपेण चानङ्ग - लेखाया अपि मानसम् ॥ ६८ ॥ तस्मादमूं विवाह्य त्वं, राज्यं पुर्यत्र पालय । सप्रश्रयमिति प्रोच्य, वैताढ्यं खेचरो ययौ ॥ ६९ ॥ दत्त्वा तस्यै नवोढायै, तद्दिव्यं कञ्चुकं मुदा । साम्राज्यं पालयामास तत्र श्रीहरिवाहनः ॥ ७० ॥ तथा तत्र पुरे वासो, जातः सौराजयोगतः । यथा नहि तिलस्यापि प्रपातो भुवि जायते ॥ ७१ ॥ सरिदारामकीलाद्रिशिखरेषु नरेश्वरः । अनङ्गलेखया सार्क, विललास विलासभृत् ॥ ७२ ॥ गाम्भीर्येण सुसत्वेन, श्रिया च विजितोऽस्म्यहम् । इतीव नर्मदाव्याजात्सिषेवे यं सरित्पतिः ॥ ७३ ॥ रेवायामन्यदा राजा, ग्रीष्मत्त प्रियया सह । चकार सलिलक्रीडां शृङ्गकोक्षिप्तवारिभिः ॥ ७४ ॥ रेवायां निर्भर स्नेहाऽनलखापि सत्वरम् । सिञ्चति स्म प्रियं शृङ्गाजलैः प्रेमरसैरिव ॥ ७५ ॥ जलकेलिं विधायैषा, सवयस्या सरित्तटे । विमुच्यार्द्राणि वस्त्राणि, पर्यधादपराणि तु ॥ ७६ ॥ इतस्तं कञ्चुकं दिव्यं, पद्मरागप्रभोञ्चितम् । दुकूलं कूलिनीकूलान्मांसभ्रान्त्याऽगिलत् झषः ॥ ७७ ॥ कुन्ततोमर भृद्धस्तास्त| रणप्रवरा नराः । विविशुः सरितं यावत्तावन्मीनस्तिरोदधे ॥ ७८ ॥ तेषां प्रपश्यतां मीनोऽहार्षीद्यत्कचुकं मम । अमङ्गलमिदं नूनं राज्ञीत्यन्तः शुचं दधौ ॥ ७९ ॥ अतीव चिन्तयाचान्ता, कान्ता सा वसुधापतेः । विबोध्य वचनैत्र, निन्ये वेश्म कथंचन ॥ ८० ॥ जिनेन्द्रानर्चयामास, दापयामास सा भृशम् । दानं पात्रेष्वभीतिं चोद्घोषयामास शान्तये ॥ ८१ ॥ परमेष्ठिमहामन्त्रं, गुणयामास नित्यशः । सिद्धान्तं शृण्वती कालं, गमयामास कञ्चन ॥ ८२ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org