SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ १९९ ॥ वाह - राजगणवलसुरक्रमगुरुनिग्रहवृत्तिकान्तारा इति गाथार्थः ॥ ५२ ॥ तेषा पण्णां मध्ये प्रथमं राजाद्यभियोगचतुष्टयमाह राया पुराइसामी, जणसमुदाओ गणो बलं बलिणो । कारंति वंदणाई कस्सवि एए तह सुरावि ॥ ५२ ॥ व्याख्या- 'राजा' नृपः, किंविशिष्टः ? – 'पुरादिखामी' पुरं नगरं आदिशब्दाद्राममण्डल (मडम्ब) कर्बटखेट देशप्र भृतयस्तेषां स्वामी - प्रभुः जनानामिष्टस्वजन सम्बन्धिबान्धवमुख्यानां समुदायो गणः, 'बलिनः' पराक्रमैश्वर्यादिवतो 'बलं' हठः । तथा 'सुरा' जिनमतप्रतिकूला मिथ्यात्ववासनावासितखान्ताः क्षुद्रदेवाः, एते कस्यापि सम्यग्दृष्टेर्वन्दनंनमस्करणं आदिशब्दात्पूजनं शीलखण्डनं वा कारयन्तीति गाथार्थः ॥ ५२ ॥ प्रान्त्याभियोगद्वयमाहगुरुणो कुदिट्टिभत्ता, जणगाई मिच्छदिट्टिणो जे उ । कतारो ओमाई, सीयणमिह वित्तिकंतारं ॥ ५३॥ व्याख्या- 'गुरवो' मातृपितृभर्तृकलाचार्य धर्माचार्यादयः यदुक्तम् — “पिता माता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥ एषां मध्ये ये तु 'कुदृष्टिभक्ताः ' शाक्यादिषु भक्तिपराः '‘जनकादयः' पितृमातृभ्रातृखामिप्रमुखाः 'मिथ्यादृष्टयो' मिथ्यात्वपथपथिका अर्थापत्त्या कमपि बलाद्वन्दापयन्ति नियमभङ्गं वा | कारयन्तीति गुरुनिग्रहः, तदादिष्टकरणमित्यर्थः, 'कंतारत्ति' कान्तारो जलफलाद्यशनविकलोऽरण्यप्रदेशस्तत्र कुसार्थेन | पतितस्यान्नपानाद्यभावादोमादि 'सीदनं' क्षुधादिसहनं तत्र वृत्तिकान्तार इह केनाप्युपायेनाजीविका, कोऽभिप्रायः ? Jain Education International For Private & Personal Use Only स०टी० ॥ १९९॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy