________________
सम्य.
ASHARE
॥९०॥
द्धर्मेऽस्ति नवाऽस्तीति संशयः-सन्देहावहा बुद्धिः शङ्का, सा च सर्वविषया देशविषया च, तत्र सर्व विषयाशङ्का अस्ति नवास्तीति धर्मः, देशशङ्का त्वेकैकवतुधर्मगोचरा, यथा-अस्ति जीवः परं सर्वगतोऽसर्वगतो वा ? सप्रदेशोऽप्रदेशो वेति । इयं द्विधाऽप्यहत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वदूषिका, केवलागमगम्या अपि पदार्थाः अस्मदादिप्रमाणपरीक्षाया निरपेक्षा आप्तप्रणीतत्वान्न सन्देग्धुं योग्याः, यत्रापि क्वचन मोहवशात्संशयो भवति तत्राप्यप्रतिहतेयमर्गला,-यथाकत्थइ मइदुबलेण, तविहायरियविरहओ वावि । नेयगहणत्तणेण य, नाणावरणोदएणं वा ॥१॥ हेऊदाहरणासंभवेवि जइ सुटु जं न बुझिजा । सबन्नुमयमवितह, तहावि तं चिंतए मइमं ॥२॥ अगुवकयपराणुग्गहपरायणा | जं जिणा जुगप्पवरा । जियरागदोसमोहा य नन्नहावाइणो तेणं ॥ ३॥ किञ्च-सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं, नःप्रमाणं जिनाभिहितम् ॥१॥ अत एव शङ्का परिहार्येति गाथापूर्वार्द्धार्थः, भावार्थस्तु श्रीमदाषाढभूतिदृष्टान्तादवसेयः, सचायम्| इहैव भारते वर्षे. हर्षोत्कर्षकरी सताम् । परैरयोध्याऽयोध्याऽस्ति, स्वःपुरीजित्वरी श्रिया ॥१॥ तस्यामन्ये
घुराजग्मुः, श्रीआर्याषाढभूतयः । सूरयो भूरिनामानोऽनूचानश्रेणिशेखराः ॥ २ ॥ शस्यशिष्यपरीवारा, देशनामृतव-13 तार्षिणः । त्रिगुप्ताः पञ्चसमिता, रत्नत्रयविभूषणाः ॥३॥ युग्मम् । यो योऽनगार आहार-परिहारं करोति हि । तं तं
निर्जरयामासुस्ते निर्वेदकिरा गिरा ॥४॥ तान् कृतानशनांस्तेऽथ, व्याहापुरिति सूरयः । सुरभूयमितभूयो, देयं |
॥९॥
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org