________________
दिवं गओ गच्छिहिही य सिद्धिं ॥१॥ एवं चरितं सिरिवजयण्णरणो सगुन्नं परिभाविऊणं । कायस्स सद्धीइ कुणेह 13 जतं, सिवंगणाऽऽलिंगड जेण सिन्धं ॥२॥ कायशुद्धौ बजकर्णकथा । इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुण-13 ट्रशेखरसूरिपट्टावतंसकश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां त्रिशुद्धिस्वरूपनिरू
पणो नाम चतुर्थोऽधिकारः समाप्तः ॥ चतुर्थ शुद्धित्रयखरूपद्वारमुक्त्वा-पञ्चमं दोषपञ्चकपरिहारद्वारमाहदूसिज्जइ जेहि इमं, ते दोसा पंच वज्जणिज्जा उ। संका कंख विगिच्छा परतिस्थिपसंससंथवणं ॥२८॥ ___ व्याख्या-दूप्यते-दोषत्वमापद्यते यैरिद-सम्यक्त्वं ते दोपा-दूपणानि, कतिसङ्ख्याः १ पञ्च-पञ्चप्रमाणा वर्जनीयाःपरिहरणीयाः, यतो निर्दूषणमेव वस्तु सद्भिरुपादीयते सदूपणं च मुच्यत इति भावः । तन्नामान्याह-शङ्का काङ्खा विचिकित्सा परतीर्थिप्रशंसा परतीर्थिकसंस्तवनमिति गाथार्थः ॥ २८ ॥ एषां स्वरूपमओतनगाथाभिर्ग्रन्थकारः प्रथयन् प्रथमं गाथापूवार्द्धन शङ्कालक्षणमाह
देवे गुरुमि तत्ते अस्थि नवस्थित्ति संसओ संका। व्याख्या-'देवे' केवलज्ञानावलोकितलोकालोके विघटितरागद्वेषमोहे सद्भतार्थवादिनि 'गुरौ'च पञ्चमहाव्रतधरे समशत्रुमित्रे सद्धर्मोपदेशदायिनि धर्माचार्य 'तत्त्वे' च जीवादिनवपदार्थखरूपनिरूपके सर्वनयसंनिवेशे श्रीमदह-|
RECORRECASCIENCE
CASASSA***
Jain Education
a
l
For Privale & Personal Use Only
M
ainelibrary.org