________________
खं दर्शनं हि नः ॥ ५॥ तथेति प्रतिपेदाना, अपि ते खःपुरीं गताः। वैयग्र्यात्सुरकृत्यानां, न ददुर्दर्शनं गुरोः ॥६॥ ४ एकदैको बहुमतः, शिष्यः पुष्यन् विरागताम् । कृताशनपरित्यागः, सूरिभिः प्रार्थितो भृशम् ॥ ७ ॥ यत्त्वया ।
वत्स ! वेगेन, गतेन त्रैदशं पदम् । अवश्यमेत्य देयं नो, दर्शनं खं महाशय!॥ ८॥ यतिः कृतप्रतिज्ञोऽपि, दिवोऽभ्येत्य न दर्शनम् । गुरुभ्यः प्रददे दिव्यभामिनीभोगलालसः ॥९॥ स तारज्ञाततत्त्वोऽपि, ही सूरिः कर्मयोगतः । व्यचिन्तयदिति व्यक्तं, परलोककथा वृथा ॥ १० ॥ यदि हि स्यात्परो लोको, मच्छिष्याः कृतसङ्गराः । तदैत्य दर्शन
दद्युस्तस्मानास्ति खपुष्पवत् ॥ ११ ॥ शरीरादपरो नास्ति, जीवोऽयं मूढकल्पितः । अत एव मृतः शिष्यो, नादान्मे * कोऽपि दर्शनम् ॥ १२ ॥ जीवासद्भावतो नूनं, परलोको न विद्यते । तस्मादयं व्रतक्लेशः, सह्यते कस्य हेतवे ?
॥ १३ ॥ परस्परविरुद्धैस्तु, कृतं मे दर्शनान्तरैः। विधायेऽतः परं स्त्रीणां, दर्शनं निवृतेः कृते ॥ १४ ॥ उक्तं च-प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥ १५ ॥ द्रव्यलिङ्गि|गणं सुप्त, मुक्त्वा दुर्वासनावशात् । निःससार निशायां स, ही दुरन्ता विमूढता ॥ १६॥ अथ स क्षुल्लकामर्त्यः, प्रयुक्तावधिना गुरुम् । मत्वोज्झितव्रतं मार्गे, विचक्रे ग्राममेककम् ॥ १७ ॥ तत्पार्थे नृत्यमत्यन्तं, कान्तमारभते स्म सः । तत्पश्यन्नेकपादेन, तस्थौ सूरिः स्थिराशयः ॥ १८॥ दिव्यप्रभावतस्तृष्णाक्षुधे-नैव विदन्नयम् । षण्मासीमतिचक्राम, प्रेक्षणीयधृतेक्षणः ॥ १९॥ विसृष्टे प्रेक्षणे चैष, प्रस्थितस्य गुरोः पुरः । बालकं पृथिवीकायनामक
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org