SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥२०४॥ रतरप्रेम्णोरभिप्रायं विदित्वा धनमित्रोऽवदत्-वयस्य ! त्वमप्यागच्छेः अहं तु सार्थे गच्छन्नस्मीतिव्योमाङ्गणमुत्पतितः । चित्रलेखापि व्याजान्तरं कृत्वा बहिर्निरगात् । चिरकालेन सङ्गतयोस्तयोर्यद्रतिसुखमभूत्तन्नागराजस्याप्यतिलोला लोलाः प्रकाशयितुं नेशाः । अरुणोदयवेलायां तु सान्द्रस्नेहेन सागरेण सा प्रोक्ता -प्रिये ! मुञ्च मां, सम्प्रति कालविलम्बे कृते पिता श्रीमदवन्तिसेनश्च राजा मां स्वच्छन्दचारिणं कथयिष्यतः । मृगाङ्कलेखाऽप्याख्यत्-नाथाहं कालधर्मिणी यदि कथमपि दैवयोगादाधानं भवेत् तदा त्वद्विरहे कथं भवामि ?, पद्मा गतदूषणामपि मां निर्वासयिष्यति सदनात् किं न श्रुतं कुर्कुटमार्जारयोरिव श्वश्र्वध्वोः परमं वैरं, सागरोऽपि तमाह स्म - प्रिये ! तन्निरासाय मम सङ्केतसूचकं नामाङ्कितं मुद्रारत्नमिदं गृहाण, निजहारं च मामर्पय, तथा कृत्वा तामापृच्छय च खसार्थं मरुत्पथमार्गेणालमकरोत् । इतश्च तस्याः कुक्षौ लक्षकुक्षिम्भरिः कोऽपि जीवो दिवोऽवातारीत्, तस्या अपयशसा समं च वृद्धिमाधानमाप, ततः पद्मा प्रकुपिता गृहीतसागरदत्तसम्मता तामतर्जयत् - अहह पापे ! निजोभयपक्षकक्षाशुशुक्षणे! कलङ्कपकिले! किमिदमद्रष्टव्यम श्रोतव्यं च त्वयि दृश्यते ?, तदनु प्रणतिप्रह्ना सा तामाह स्म - मातस्तवाङ्गभूः सुहृत्सहितः प्रस्थानदिनरात्रावेत्य सङ्गत आसीत्, तेन च सङ्केतनिमित्तं खनामाङ्कितं मुद्रारलं दत्त्वा मम मुक्ताहारं खयमादायागम्यत, एतदुपलक्ष्य पश्चाद्यथोचितं दण्डं कुरुष्व । पद्माऽपि स्मित्वा गरलोद्गारानिव वचनप्रकारानुरगीवोदगिरत्-आः | पुंश्चलि ! जानासि कर्त्तुमीदृशान् प्रपञ्चान् वयमपि स्त्रीचरित्रविशारदाः स्मः कथं त्वद्वचनैः प्रतीमः खसनुखरूपं , Jain Education International For Private & Personal Use Only स० टी० ॥२०४॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy