SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ नरीवितीर्णमूलिकाद्रवविलिप्तपादौ दुर्जनमन इव श्यामलं नभस्तलमुत्प्लुत्य मृगाङ्कलेखावासवेश्मद्वारं प्रापतुः । तत्र सातल्पे सदुःखाननल्पान् जल्पान् कल्पयन्ती खल्पजलस्थितशफरीमिव बेल्लनोद्वेलनानि तन्वन्तीं पुनः पुनः सखीजने नाश्चास्यमानां निश्वासवाततापैर्मुर्मुरितशय्यीकृतसरसीरुहां निःसहदेहां मृगाङ्कलेखां विरहविधुरां ददर्श सागरचन्द्रः । अथ तेनेरितो धनमित्रोऽन्तर्वासवेश्म प्रविशंस्तया हक्कितः-अरे कोऽसि कुत आगतः? किंवा ते कुपितः कृतान्तः ? यदधुना सागरचन्द्रप्रेयस्या लीलालयं प्रविष्टः, अत्रार्यपुत्रं विहाय वासवस्यापिन प्रवेशः किं पुनस्तव, तस्माद्यदि जिजी विषा तदा मक्षु निर्गच्छ, नो चेन्निजशीलप्रभावकृशानुनेन्धनमिव भवन्तं भस्मसात्करिष्यामि । चित्रलेखे! इमं दबाहू धृत्वा दूरय दुराचारमिति व्याहरन्ती तेनामाणि-सतीशिरोमणे! मां खप्रियस्य प्राणप्रियं धनमित्रं मित्रं मित्रस्येवाहै रुणं जानीहि, तस्मादूरीकुरु वासमन्दिरादसुखकारणं विरहोपकरणं, समागत एव सम्प्रति त्वामनुस्मृत्य भवढ्दयसागरचन्द्रः सागरचन्द्रः, साऽपि सखेदा तमाह स्म-धनमित्र! अमित्र इव किं मां दैवहतकामुपहससि ?, सम र्थोऽपि वसुहृदं मयि किं न प्रसन्नं करोषि? । अत्रान्तरे सहसा सागरचन्द्रं प्रविशन्तं तदुक्तिप्रेमामृतसारिणीं वाणी तशृण्वन्तं विलोक्य सलजा शय्यातः सोत्तस्थौ । ततः सागरः प्रियां प्राह स्म-जीवितेश्वरि ! कृतं संरम्भेण, मम नि विचारस्य दुःखेन सुतरां पीडिता कृशाऽसि, परमहं धन्यः, यत्त्वं मया प्राणन्ती प्राप्ताऽसीति ब्रुवाणस्तां करकमलेन गृह्णन्नवमिव विवाहं प्रकाशयंस्तयाऽभाणि-नाथ मैवं वोचः, तवाहं सदैवाङ्कदास्येवास्मि । ततो दम्पत्योरेवं निर्भ Ham Education Tbnal For Privale & Personal use only D ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy