SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सम्यक व्यमिति विवादे जाते कान्तो रुष्ट्वाऽत्रैव कदलीगृहे परामुखीभूय तस्थौ, आसन्ध्यं यामद्वयं यावत् प्रसादयन्त्या 8 स० टी. ॥२०३॥ अपि न प्रसीदति स्म प्रियतमः, तद्वियोगेन मम हृदयं ज्वलतीव सहस्रधा भवतीव, ततो मानय मानधनं मे वल्लभमिति, तत्करुणवचनातिहृदयः सागरेन्दुः किन्नरमुपसर्प्य मधुरालापरपहृतामर्षोत्कर्षमकार्षीत् ? अथ सहासं स किनरस्तं व्याजहार-भोस्त्वं मां प्रियावियोगदुःखिनं मानयसि, न जानासि मृगाङ्कलेखाया विरहवैधुर्य, या वराकी भक्ता रक्ता चैकविंशतिवर्षाणि भवता परितत्यजे, हा सा कथं भविष्यतीति जल्पित्वा निजप्रियामुत्सङ्गसङ्गिनी विधाय किंनरस्तस्य पश्यत एव नभस्युदडीयत, अथ किंनर्याः किंकरी प्रकटीभूय तमालपति स्म-मम खामिनी मन्मुखेन त्वामाह स्म-तवोपकारस्य प्रत्युपकारं कत्तुं यद्यप्यक्षमा तथापि मूलिकामेकां पादलेपेनाकाशगामिनीमपरांच तिलकेन रूपपरावर्तकरीमादाय मामनृणीकुरुष्वेति दत्त्वा सा तिरोदधे । सागरोऽपि खसैन्यमध्यमध्यास्य किंनरमिहथुनप्रेम्णोऽनुस्मरनिति चिन्तयामास,-दृष्टेऽपि भूरिदोषे ये जलरेखासमानकोपभृतः । धन्यास्त एव लोकेन पुनर्म त्सन्निभाः क्रूराः॥१॥ शतकोटिकठिनमनसाऽनवलोकितदूषणाऽपि यन्मयका । त्यक्ता दयिता तन्मे धुरि रेखाऽधमजनेष्वजनि ॥२॥ एवमभिप्रायं खमित्राय धनमित्राय निवेदयामास, सोपि सागरं व्याजहार-साधु साधुत्वयाऽयं विमशश्चक्रे एतावन्तमनेहसमेषा निर्दूषणापि यद्भवता । सक्ता नाङ्गत्यागं, चक्रे पुण्योदयः स तव ॥१॥ अद्य तु भवता २०३॥ मुक्ता, यावन्न करोति जीवितान्तं सा । तावदिमामाश्चासय, शुष्यदल्लीमिव पयोदः॥२॥ एवं तौ पर्यालोच्य किं CAM-COLOR-ACCORRESCR-55 Education a l For Private & Personal use only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy