________________
Jain Education
प्रतापनिर्वापणार्थमिव पङ्करुहां वयस्यः । संहत्य रश्मिनिकरं परितः स्फुरन्तं, द्वीपान्तरे सपदि वासमहो चकार ॥ १ ॥ आकाशवाससदने रजनीरमण्या, विध्यापितः किल हियेव दिनेशदीपः । रागान्नवप्रियतमस्य सुधाकरस्य, सम्भोगयोग| भवसौख्यचिकीर्षयेव ॥ २ ॥ निद्रायमाणविपुलायतनेत्रपत्रा, प्रम्लानवक्रकमला नलिनी नवोढा । अन्तर्निलीनमधुकृनिकैतवेन सा रोदितीव रविभर्तृवियोगदुःखात् ॥ ३ ॥ दुष्टप्रदोषसमयावनिनायकेना - लोके विलुप्तवति सर्वजगज्जनानाम् । खैरप्रचारकरणायतमिश्रनीरै, राज्येऽभ्यषिच्यततरामसतीजनोऽयम् ॥ ४ ॥ तस्मिन् क्षणे तुहिनभानुरसाववाप्य, पूर्वोदयं निजकरैस्तिमिरान्तरस्थैः । सीमन्तिनीजनकटाक्षशरैरिवाशु, चक्रे स्मरातुरमिदं प्रणिहत्य विश्वम् ॥ ५ ॥ तदा सकलपरिच्छदचिन्तां कृत्वा सागरचन्द्रः पल्यङ्के सुप्तो मुहुर्मुहुः करुणाखरं प्रलपन्त्याः किंनर्या ध्वनिरश्रौपीत् । तत उत्थाय कृपाणमादाय निर्भयखान्तो ऽनुशब्दं गच्छन् पत्रलवननिकुअं प्राप्यैकां मृगाक्षीं रखाभरणद्युतिद्योतितदिगन्तां विरहज्वलनजाज्वल्यमानाङ्गीं पुनः पुनरतुच्छां मूर्च्छां गच्छन्तीं शिशिरसमीरेण खयमेव चैतन्यमाप्नुवन्तीं पुरो निरीक्ष्य सागरेन्दुरवादीत्-भद्रे ! मृत्यवे कृतारम्भा किमिति त्वमीक्ष्यसे ?, साप्यूचे - बान्धव ! स कोऽपि जगति पुमान्नास्ति योऽस्मदुःखविभागी सम्पद्यते, परमहं मन्ये परोपकाररसिकाद्भवतः साध्यसिद्धिर्भवित्री, तस्मादाकर्णय यन्मम प्राणेश्वरो हरिप्रभनामा किंनरसुरः, तस्याहं हारावली नामातिवल्लभा वल्लभा, विधिवशात्तेन सह मार्गमागच्छन्त्या ममाकारणकलहोऽजनि यदद्य कामिनि ! कदलीगृहेऽत्र रन्तव्यं, ततो मयाऽभाणि - प्रियतमाद्य सुरगिरिशिखरे क्रीडित
tional
For Private & Personal Use Only
jainelibrary.org