SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सम्यक वाचस्पति सन्धिप्रमुखषगुणसागरचन्द्रं सागरचन्द्र खनन्दनं प्रेषय, तं विना ममापारे स्कन्धावारे कोऽपरो लवणकर्प- | स० टी० रादिवस्तुपूरं पूरयितुमीष्टे। श्रेष्ठ्यपि राज्ञोऽस्याग्रहं मत्वाऽनिच्छन्नपि जगाद मेदिनीपति-खामिन् ! यूयं पादमवधारयत, ॥२०२॥ सर्वसामग्रीनिस्तन्द्रः सागरचन्द्रः प्रेषयिष्यते मया युष्मदन्तिके । ततो जनकादिष्टः सोऽपि दशमदिने विहितसमग्रसा मग्रीको निजमित्रगणमाकार्य सत्कृत्य च कृतकरभसैरिभवृषभतुरङ्गमरथक्रयाणकादिसंवाहनः शुभमुहूर्ते पद्मया जदानन्या निर्मितभालस्थलतिलकः क्रियमाणप्रस्थानमङ्गलो मृगाङ्कलेखया कटकं गतः कदा मया दयितो द्रक्ष्यते? तदधु ना परामुखोऽपि निरीक्षणीय इति विमृश्य सख्या सहागत्य विलोकितः । सागरचन्द्रेण बहुकार्यव्यग्रेण कथमपि तां डावीक्ष्य निजपरिजनव्यापारणसम्भाषणप्रवणेनापि मौनव्रतेन स्थितं । ततः सा तत्पदपद्मयोर्निपत्य सगद्गदगिराऽवादीदत्-प्रियतम ! किमर्थ मां भक्तां रक्तां क्लिश्यन्तीमदोषामुपेक्षसे ?, यतः-एतावत्यपि काले, गते परीक्षा कृता न यन्नाथ ! । सङ्कल्पितदोषहरी, तन्मे वृजिनस्य माहात्म्यम् ॥१॥ अस्मिन् प्रयाणसमये, दासानामप्यकारि सकलानाम् । सम्भाषणमुज्झित्वा, मामेकामहह पातकिनीम् ॥ २॥ एवं जल्पन्तीमपि तामवगणय्य पितृपादानभिवन्ध खमन्यत्सैन्यमिव प्रकटयंश्चचाल सुहृत्कलितः सागरचन्द्रः । तदनु मृगाङ्कलेखाऽपमानशतगुणितदुःख छिन्नशाखेवर ॥२०२॥ तल्पे गत्वा पपात । क्षणं मूर्च्छन्ती क्षणं चेतयन्ती क्षणं दैवमुपालम्भमाना वर्षलक्षोपमं दिनं कथमपि व्यतीयाय । सागरेन्दुरपि सहागतजनं सत्कारपुरस्सरं विसृज्य तटिनीतटनिकटे सार्थ निवेश्य तस्थौ-अत्रान्तरे विरहिणीजनती RECCANCERRORS Jan Education Interational For Private &Personal use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy