________________
तत्पाणिग्रहणविरक्तचित्तोऽपि सागरचन्द्रः पितृवचोभङ्गभीरुर्न विवाहविधिं न्यषेधयत् । नैमित्तिकदत्तदिने जनाश्चर्य। कारी तयोः पाणिपीडनमहामहः समजायत । व्यतीते च दशमेऽह्नि सागरदत्तेन तस्यै सप्रसादं निवासाय ददे प्रासादः । तत्र सुखेन निवसन्तीं तां सागरचन्द्रस्तद्दिनादेव सञ्जातानुशयो दुस्वप्नवन्न स्मरति स्म न जल्पति स्म न दृशापि वीक्षते स्म, किन्तु निजदुश्चरितमिव तन्नामापि न प्रकाशयति स्म । सापि कमपि खदोपमपश्यन्ती तत्सम्भाषणमात्रस्याप्यप्राप्त्याऽधिकं खेदमुद्वहन्ती निजदुष्कर्मपरिणतिं परिभावयन्ती वामकरतलतल्पे मुखशशिनं निवेशयन्ती चित्रलेखाssश्वासनवचनान्यशृण्वन्ती हृदयोद्गतविरहहुतभुग्विध्यापनायेव नयनाश्रुपूरं परिमुञ्चन्ती अशनपानविलेपनशृङ्गारादिकमङ्गारप्रकरमिवोज्झन्ती प्रायः स्वस्य मृत्युशरणसरणमेव गवेषयन्ती कृष्णपक्षेन्दुलेखेव सविलक्षा मृगाङ्कलेखा समयं गमयति स्म । ततस्तद्विरहसन्तापोच्छित्तिचिकीर्षया सखीजनः सरसीः सरसीरुहविरहिताः कङ्केलिवनान्युलुञ्चितपलवानि मलयाचलमचन्दनं च चक्रुः, तस्याश्चान्तरः परिकरो रत्यरुचिश्वासरणरणकरूपः प्रियः समभूत्, अपरस्तु बाह्यपरिचारः पटुचाटुपरोऽपि क्षार इव सञ्जज्ञे । कदाचित्सा सदुःखं सखीमेवमाह स्म - मन्मथाग्निपरितप्तमनस्कं, चन्दनेन किमु लिम्पसि गात्रम् ? । अन्तरङ्गवहिरङ्गविधानादन्तरङ्गविधिरेव वलीयान् ॥ १ ॥ एवं दुःखमनुभवन्त्या तया कथमप्येकविंशतिवर्षाण्यतिवाहितानि । अत्रान्तरे श्रीमदवन्तिसेनो राजा चतुरङ्गचमूयुक्तो लाटदेशाधिपजिगीषया चचाल साचलामप्यचलां चालयन्निव । तदा च राज्ञा सादरं सागरदत्तोऽभाष्यत - यन्मया साकं नीतिचतुष्कचातुरी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org