________________
सम्य०
स० टी०
॥१०॥
तत्तेहिं सुद्धरयणोवमहिं अणवरयं । जे भूसयंति अप्पं, परमा सोहा हवइ तेसिं ॥२॥ निहोसदसणजए जो जइसावयवए सया धरइ । अणुहविय सुरनरसुहे स सिवसिरीए पिओ होइ ॥३॥ इय गुरुमुहकमलाओ धम्मुवए
सरहस्सं सुणिय भीमकुमाराइसमेओ राया सम्मत्तरम्मं सावयधम्म पडिवजिय गुरुपए नमंसिय पासायमागओ। 8|गुरूवि भवपडिबोहणत्थमन्नत्थ विहरइ । एगया नियभवणासीणं बुद्धिमयरहराइवयंसभूसियपासं सूरीण नाणाइगुणे
पुणो पुणो वणयंतं भीमकुमारं नमिय पडिहारो विन्नवेइ-कुमारसेहर! पयंडनररुंडमालामंडियगलकदंलो सुरूवोतरुणो एगो कावलिओ दुवारदेसडिओ तुम्ह दंसणं समीहेइ । तओ कुमाराएसेण तेणवि पवेसिओ दिन्नासीसोसमुचियासणासीणो लद्धावासरो जोगिवरो रहम्मि भीमं पइ जंपइ-रायसुय ! कयदुवालसवरिसपुवसेवा भुवणक्वोहिणी नाम विजा मए साहिया विजइ, तं संपइ कसिणचउद्दसीए उत्तरसेवाए साहिउमिच्छामि, तत्थ तुमं साहसियसिरोवयंसं उत्तरसाहगं काउमहिलसामि, न अवरेण सकसमेणावि ममेरिसमुवयारं काउंसक्किजइ, तो परोवयाररसिय ! पसिय मह मणोरहं पूरेसु । कुमारेणावि पडिवन्नं एयमत्थं सरंतण-याचमानजनमानसवृत्तेः, पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं, न द्रुमैन गिरिभिर्न समुद्रैः॥१॥ तओ कुमारेण सो भणिओ-अज दिणाउ दसमे दिणे सा स्यणी ता वच्चसु नियं ठाणं, तओ जोगी भणइ-देव ! तुम्ह पासटिओ चेव चिट्ठिस्सं, तेणऽवि अणुन्नाओ, सो निवसुयसयासे सयणभोयणाइयं कुणंतो नाणाहिं कलाहिं कुमारं रंजंतो चिट्ठइ, कुमारोवि तग्गुणरंजिओ बुद्धिमय
॥१०॥
Hamn Education
For Private &Personal use Only
Harjainelibrary.org