________________
Jain Education
अत्थि सुपसत्थसिरिभरहखित्तसिरीए निहेलणं कमलपुरं नाम नगरं । - उप्पन्नमइपवंचा, नूणं जडसंगदूसियं कमला । कमलं परिहरिऊणं, सच्छंदं जत्थ निवसेइ ॥ १ ॥ तत्थारिवीर तिमिरनियरनिरायरणहरिवाहणो हरिवाहणो नाम राया । जस्स पयावपयासं, असहंतो कुपुरिसुब स हरीवि । ससुरजलरासिमंदिरवासं अजवि न मुंचेइ ॥ १ ॥ तस्स सीलाइगुणपरिमलविजयमालई मालई नाम पाणपिया, तीए कुच्छीसरसीए रायहंसो नियवंसावयंसो असमाणदुद्धरवेरिवीरकउरववावायणभीमो भीमो नाम महाकुमारो, तस्सापरिमियबुद्धिपवंचिणो बुद्धिलमंतिणो तणओ विणयाइगुणरयणमयरहरो मयरहरो नाम परममित्तो । अन्नया पभायसमए भीमकुमारो कुमारुव दढपन्नो वयंसपरियरिओ रायसहं पविसिय पिउणो परमभन्त्तीए पायपरमं नमसेइ, पिउणावि परमनेहनिव्भरमालिंगिऊण खणमुच्छंगसंठाठियं काऊण उप्पलदलसोमालपाणियलेहिं पायपरमं संवाहयंतो भद्दासणे निवेसिय जाव अणुसासिज्जइ, तावुजाण पालएण कयपणामेण विन्नत्तो राया-देव ! वंदारुविंदारयविंदवंदियपायारविंदो अरविंदो नाम मुणिंदो तुम्ह कुसुमाकरुज्जाणमलंकरेइ । एवं तत्रयणमायण्णिय राया हरिसभरनिव्भरंगो विइन्नपीइदाणो अणेगमंतिसामंतकुमारनायरपरियरिओ संपत्तो मुणिपासं । तओ विहिणा सुविहियमुणिजणसमेयं अरविंदनामधेयं मुणिरायं नर्मसिय राया निविट्ठो । तओ गुरुणावि तप्पडिवोहणकए पारद्धा धम्मदेसणा, - तहाहि - माणुस्सखित्तवरजाइकुलस्सुरूवआरुग्गआउ मई समणुग्गहे य । सद्धाइ संजमसमागमणाणि लोए, चिंतामणिव दुलहे लहिउं जएह ॥ १॥ देवगुरुधम्म
For Private & Personal Use Only
www.jainelibrary.org