________________
सम्य०
॥ ९९ ॥
रवि जाओ खयरो, ता कीस चएसि नहु नेहं ? ॥ ९६ ॥ तो संसारियमोहं, चइत्तु नेहं करेसु जिणधम्मे । इय निसुणंतस्स हूयं, जाइसरणं मयंकस्स ॥ ९७ ॥ तत्तो संवेगमहारसेण संपोसिऊण सुहझाणं । सो उम्मूलइ सहसा किलेसजालं व सिरकेसे ॥ ९८ ॥ अह तच्चलणविलग्गो, सो साहइ नियपयंपियं तुमए । पालंतीए भयवइ ! पडि - उपयारो कओ मज्झ ॥ ९९ ॥ इय खयरो भणिऊणं, सम्मं गहिउं जिणिंदपञ्चजं । तवखवियसयलकम्मो, संपत्तो सासयं ठाणं ॥ १०० ॥ मयणावलीवि अज्जा, परिपालिय केवलस्स पज्जायं । पक्खालियकम्ममला, सिवसुहसिरिसोक्खमावन्ना ॥ १०१ ॥ सुहंमईए चरियं सुणेउ - मेवं दुगंछं सययं चए ह । काऊण सम्मत्तमुनिमलत्तं, जहा सि वाससुहं लहेह ॥ १०२ ॥ जुगुप्सायां शुभमतीकथा । तृतीयं विचिकित्सास्खरूपमुक्त्वा चतुर्थ मिथ्यादृष्टिप्रशंसालक्षणं दोषं गाथातृतीयपादेनाह,
गुणकित्तणं पसंसा |
व्याख्या - गुणानां - ज्ञानादीनां कीर्त्तनम् - उच्चारणं प्रशंसा - श्लाघा अर्थापत्त्या मिथ्यादृशामिति, सा च द्विधासर्वविषया देशविषया च, तत्र सर्वविषया- सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्येन स्तुतिः, देशविषया तु इदमेव बुद्धवचनं साङ्ख्यकणादादिवचनं वा तत्त्वमिति रूपा स्तुतिः । अथ उभयथाऽपीयं सम्यक्त्वदूषणमिति गाथातृतीयपादार्थः । भावार्थस्तु भीमकुमारदृष्टान्तादव सेयः, स चायम् -
For Private & Personal Use Only
Jain Education International
स० टी०
॥ ९९ ॥
www.jainelibrary.org