SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥२३०॥ माणो पडिबोहियभवचको नरसुदरसूरी नियपए सव्वगुणोववेयं सीसं ठाविअपंचविहतुलणाए अप्पाणमेवं तोलेइ, सास० टी० चैवंविधाः-"तपसा सत्त्वसूत्राभ्यामेकत्वेन बलेने च। तुलना पंचधा प्रोक्ता,जिनकल्पं जिघृक्षतः॥१॥ प्रथमोपाश्रयस्यान्तो, द्वितीया तद्वहिः स्मृता । तृतीया चत्वरे ज्ञेया, चतुर्थी शन्यवेश्मनि ॥२॥ पञ्चमी पितृवने (श्मशाने पञ्चमी) भीमे, भयसम्भ्रमवर्जिता । विधेयेति महात्मानः, प्राहुः सिद्धान्तवेदिनः ॥३॥ तओ जिणकप्पं पडिवजिय नियदेहेऽवि अप्पडिबद्धो गामे एगराइयं नयरे वीहीकमेण पंचराइयं चिटुंतो पजंते पाययोपगमणमणसणं करिय समाहिणा नरसुन्दररायसूरी सबट्ठसिद्ध विमाणे सुरवरो समुप्पनो । तत्तो मणुस्तभवे अवयरिय सिद्धिसुहं पाविस्सइ-“एवं सयावि नरसुंदरभूमिरायदिटुंतमेयममयं वनिपीय भवा! जीवाइअस्थिवयणेसु कुणेसु बुद्धिं, सम्मत्तसुद्धिवसओ जह होइ सिद्धी ॥१॥ सम्यक्त्वपट्स्थानविषये नरसुन्दरकथा ॥ सम्प्रति सकलशास्त्रार्थ निगमयन्नाहइय सतसट्ठिपयाई उच्चिणिउं विउलआगमारामा । संगहिया इत्थ कार, मंदमईणं सरणहेउं ॥ ६६ ॥ । व्याख्या-'इतिः' परिसमाप्तौ श्रद्धानादिद्वादशमूलद्वाराणामुत्तरप्रकृतिरूपाणि सप्तपष्टि पदानि 'विपुलागमारामात्' विस्तीर्णसिद्धान्तोद्यानादर्थवशात्पुष्पाणीवोचित्य 'अत्र' सम्यक्त्वसप्ततिकायां महाशास्त्रे 'मन्दमतीनाम् ॥२३०॥ माअल्पबुद्धीनां 'स्मरणहेतवे' स्मृतिनिमित्तं मया 'संगृहीतानि' उपात्तानीति गाथार्थः ॥६६॥ एषां परिज्ञानात् किं फलं स्यादित्याह Jan Educatania For Private & Personal use only
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy