SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ एसिं दुविहपरिन्ना दंसणसुद्धिं करेइ भव्वाणं । सुद्धमि दंसणंमी, करपल्लवसंठिओ मुक्खो ॥ ६७ ॥ 5 व्याख्या-'एषां' सम्यक्त्वभेदानां द्विविधा-सामान्यविशेषात्मकतया परिज्ञा भव्यानां' मोक्षगमनार्हाणां 'दर्श नशुद्धिं' सम्यक्त्वनैर्मल्यं 'करोति'आपादयति, तसिंश्च 'दर्शने' सम्यक्त्वे 'शुद्धे' अकलुषे 'करपल्लवसंस्थितः' शयकिशलयगतो 'मोक्षो मुक्तिः, यदागमः-"संमत्तंमि उ लद्धे पलियाहुत्तेण सावओ हुजा। चरणोवसमखयाणं सायरसंखंतरा हुंति ॥१॥” इति गाथार्थः ॥ ६७॥ सा च सम्यक्त्वशुद्धिः कथं स्यादित्याहहसंघे तित्थयरम्मी, सूरिसु रिसीसु गुणमहग्घेसुं । अप्पच्चओ न जेसिं, तेसिं चिय दंसणं सुद्धं ॥ ६८॥ ___ व्याख्या-'सङ्के' साधुसाध्वीश्रावकश्राविकारूपे 'तीर्थकरे' श्रीमदर्हति 'सूरिषु' पञ्चविधाचारचारचक्षुरेषु ऋपिषु' साधुषु, एतेषु किंभूतेषु ?-'गुणमहार्येषु' खखानुरूपगुणपूज्येषु 'येषां' विवेकिनां 'नाप्रत्ययो' मनोवाकायै विश्वासस्तेषां चैव 'दर्शनं' सम्यक्त्वं 'शुद्धम् अवदातमिति गाथार्थः ॥ ६७ ॥ ये त्वेवंविधा न स्युस्तेषां । लक्षणमाहजे पुण इय विवरीया, पल्लवगाही सबोहसंतुट्ठा । सुबहुंपि उज्जमंता ते दंसणबाहिरा नेया ॥ ६८॥ व्याख्या-ये पुनः ‘इति' प्रागुक्तप्रकारेण 'विपरीताः' सङ्घादिषु प्रत्यनीकाः 'पल्लवग्राहिणः' कस्यापि कस्यापि Jan Educator Konal For Privale & Personal Use Only djainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy