SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ १ सम्य० स०टी० ॥१४॥ माणसेहिं हत्थमुभविऊण भणियं-अहो बुडवाइणो पहाणा वयणरयणा, इयरस्स उण अमणुन्ना। इय तेसिं वयणमायन्निय सिद्धसेणो चलणेसु निवडिऊण सूरीणं सयासाउ पवजं मग्गेइ, संपइ तुम्ह सीसो जाओ, जेण तुम्हेहिं ते अहं वाए पराजओ, तओ बुडवाई साहेइ- वच्चामो भरुयच्छे, तत्थ पत्थिवसहाए अम्हाणं तुम्हाणं च वायलीला8 इयं पिक्खउ वियक्खणजणो। तओ सिद्धसेणो सदूसणं सयं चेव उलवइ-भयवं! अहमकालन, तुम्हे समयन्त्रणो. दातम्हा जो समयविऊ स सबविऊत्ति भणंतो सूरिणा दिक्खिओ। तओ तम्मि ठाणे विन्नायवुत्तंतेण भरुयच्छभूव इणा तालरसो नाम गामो ठाविओ, तम्मज्झे य कारियं सिरिरिसहनाहचेइयं, तत्थ बुडवाइणा रिसहपडिमाए पइट्ठा कया । सिद्धसेणस्स य पञ्चजा समए कुमुयचंदुत्ति नाम दिन्नं, पुणोवि सूरिपयपइट्ठासमए सिद्धसेणदिवायरुत्ति नाम कयं, पुवगयसुयपाढत्तणणं दिवायरुत्ति पसिद्धिमागओ, भणियं च-वाई य खमासमणे, दिवायरे वायगित्ति एगट्ठा । सुत्ते पुचगयम्मी, एए सदा पयर्टेति ॥१॥ तओ बुडवाइसूरिणो अन्नत्थ विहरति । इओ य सिद्धसेणदिवायरो दिवायरस्सेव भवकमलवणसंडे पडिबोहंतो उजेणीए पुरीए संमुहागयसंघकारियमहूसवपुरस्सरं सबन्नुपुत्तइचाइविरुदेहि मागहजणेहिं थुबमाणो करिवरक्खंधारूढेण सिरिविक्कमरण्णा सम्मुहागएण दिहो। तस्स य सबन्नुपुत्तपरिक्खाकए तत्थ ठिएण माणसिओ चेव नमुक्कारो कओ, न सिरोनमणवयणेहिं, तओ सूरी समीवागयं नरिंदं धम्मलाभेइ, तओ रण्णा सूरिणो पुट्ठा, अम्हाणं अनमंताणं केरिसो धम्मलाहो दिजइ ?, अहवा एस समग्यो ROCRACRECRECRUCR ॥१४॥ Jan Education Interational For Private &Personal use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy