SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ | चेव पामिज्जइ, गुरूहिं वृत्तं - महाराय ! रयणकोडिहिंपि दुल्लहयरो एस, अनमंतेहिं सबहावि न लब्भइ, भवया उण माणसिओ नमुक्कारो विहिओ, जम्हा पहाणत्तणं सवत्थ मणस्सेव विष्फुरइ, जओ भणियं - वावाराणं गरुओ, मणवावारो जिणेहिं पन्नत्तो । जो नेइ सत्तमिं वा, अहवा मुकूखं पराणेइ ॥ १ ॥ तओ राया करिवरखंधाओ उत्तरिऊण संघसमक्खं वंदिऊण कणयकोडिमाणावेऊण य दिंतो वृत्तो-न वयं धणं गिण्हामो, रायावि भणइ - मज्झवि न कप्पइ एस, ताऽणेण किं करेमि ?, सूरिणो भणति - जिष्णुद्धारे चेइएस निवेसेहि, राइणावि तहेव कए धम्माहिगरणेहिं रायवहियाए एवं लिहियं धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय, ददौ कोटिं धराधिपः ॥ १ ॥ तओ कमेण विहरंतो सूरी सिरिचित्तउडनयरं पत्तो, तत्थ सिद्धसेणो पुराणचेइयहरे एवं ओसहलिप्पमयं थंभं महप्पमाणं पासिऊण एगं पुरिसं पुच्छइ - किमेस थंभो इत्थ ठाविओ ?, तेणावि पच्चुत्तरं दिन्नं-पुवायरिएहिं परमरहस्तविजापुत्थया एयम्मि ओसहमयथंभे ठावियाई संति, थंभो उण वज्जघडिउव जलानलेहिं न भिज्जइ, saणमान्नण सिद्धसेणो थंभोसहिगंधमग्घेऊण पडिओसहेहिं तं सिंचाइ, पभाए पक्कवालुकियच्च विहसियं पासइ, तम्मज्झाओ एगं पुत्थयमुम्मोहऊण वाएइ, पढमपत्तम्मि चेव विज्जाजुयलं तेहिं सम्मं जाणियं, इत्थंतरे स थंभो पुत्थयगच्भो तहेव मिलिओ, आयासे एरिसी दिवा वाणी जाया- भो आयरिय ! अजुग्गोऽसि तुमं एयारिसाणं विजाणं, मुंच चंचलभावं, अन्ना जीवियसंदेहे पडिस्सिहिसि, तओ ठिया सूरिणो जं पुरा विज्जाजुगं पत्तं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy