________________
सम्य०
तमेव परिच्छिन्नं नाहियं-भणियं च-जो जत्तियस्स अत्थस्स, भायणं तस्स तत्तियं चेव । वुढेवि दोणमहे, न डुंगरे, स० टी०
पाणियं ठाइ ॥१॥ अह सिद्धसेणो चित्तकूडाओ पुवदिसावहूभालयलतिलयतुले कुमारपुरे विहरिओ, तत्थ सिरिदेव॥१४२॥
महीवालो उवएससएहिं पडिबोहिय जिणसासणाणुरत्तचित्तो विहिओ, तहा बहुविहविबुहेहिं सह गुद्धिं कुणंतस्स
तस्स सूरिस्स पभूओ समओ वइकंतो । अन्नया रणा विजणं काऊण अंसुजलाविललोयणेण सूरी विनत्तो-भयवं! है अम्हे अभग्गसेहरा न तुम्हदं सणजुग्गा जेण महावईए निवडिया, तओ सूरी वाहरइ-महाराय ! का सा आवई ?,
जीसे तुम्हाणं मणो एवं दूमिजइ, रायावि भणइ- भयवं! मज्झ वेरिणो सीमाभूवाला एगत्थ मिलिय मह रजाभिलासिणो सबलवाहणा समुवट्ठिया, तओ सूरी साहइ-महाराय ! मा खेदमुबहसु, मइ परममित्ते साहीणे तुह रजं चित्तुं सक्कोऽवि न सक्वइ, धीरो भव, पिच्छ मह माहप्पं, तम्मि समयम्मि परसिन्नेण तं पुरं सहसा वेढियं, तओ सूरिणा वारिभरियकुंडे तीए विजाए अभिमंतिय सरिसवा पक्खित्ता, पइसरिसवं अस्सवारा पाउन्भूया, तेवि सयलं परबलं वावाइऊण सयमहिस्सीहूया, तओ रण्णा तेसिं सवेसिं सत्तूणं सबस्सं गहियं, वाइया विजयढक्का, तओ राया सूरीणं परमभत्तो संवुत्तो । कमेण रायकुलसंवासाओ सपरिवारा सूरिणो चरणकरणजोगेसु अईव सि
॥१४२॥ | ढिला जाया, निरंतरं रायबहुमाणसाहंकारा मागहवणिजमाणविरुदपसंसाइणा अत्तणो पुरओ तिहुयणंपि तिणं व मन्नंता सायसीला सीयलविहारिणो संवुत्ता सीसाइपाढणे य निरायरा य, जओ-सुवइ गुरू निचितो, सीसावि
RECORDCAREKCARE
Hोरणा तेर्सि
परिवारा मरिणो परओ तिहुयणंपि निमावि
Jan Education internal
For Private & Pasonal Use Only
www.jainelibrary.org