________________
सुवंति तस्स अणुकमसो । ओसाइजइ मुक्खो, हुड्डाहुडं सुयंतेहिं ॥ १॥ तओ सावयसावियालोओ पोसहशालाए न पवेसमवि पावेइ, एए पुवरिसिभासिया भावा य जाया, "दगपाणं पुप्फफलं, अणेसणिजं गिहत्थकिच्चाई। अजया पडिसेवंती, जइवेसविडंवगा नवरं ॥१॥ अन्नं च-कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता । असंजए संजय लप्पमाणे विणिघायमावञ्चइ से चिरंपि ॥२॥ तओ तेसिं सूरीणं उम्मग्गपडिसेवणसंभूयमसमंजसं समंतओ फुरंतमायण्णिय तप्पडिबोहकए सिरिबुवाइणो गीयत्थाणं मुणिवसहाणं गच्छसिक्खं दाऊण एगागिणो तस्समीवं पत्ता । सोऽवि सिंहासणासीणो बहुविहवाइविंदवंदिजमाणकमकमलो पलोइओ सूरिहिं, तेणावि इट्टीगारवमहंधयारच्छाइयनयणेण स गुरूवि नोवलक्खिओ, जं एस कोवि खडक्खरुत्ति लक्खियइ, अहो लच्छीए वियारा, जं तारिसस्सावि अ वियारकारणं भवंति, भणियं च-निद्रा मुद्रां विनैव स्फुटमपरमचैतन्यबीजं जनानां, लक्ष्मीरक्ष्णोऽन्धभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः । किञ्च क्षीराब्धिवासिन्यभजदियमपां सर्पणान्नीचगत्वं, कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः ॥१॥ तओ तेहिं वयणेणावि असंभाविएहिं महामोहनिद्दाविद्दावणत्थं करसंपुडं जोडिऊण सो भणिओ-अम्हं विजत्थीणं देसु एगं वक्खाणखणं, तओ सावन्नं सिद्धसेणेण
भणियं-अम्हाणं राय कजेसु सया सज्जाणं सबहा नत्थि पाढखणो, परमेगो अवसरो अत्थि, जम्मि समए सुहासदणासीणो रायउलं बच्चेमि तम्मि खणे जइ तुमं किंपि पढसि ता पढसु, ता सो हरिसमिव नाडयंतो तहत्ति तवयणं
an Education Thiamational
For Privale & Personal use only
www.janesbrary on