SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ स.टी. KumerN सम्य० खार्थसिद्धये तामलिप्ती पुरी, क्षणमात्रमण्यत्र मा तिष्ठ,जनन्याः शाकिन्याः कियत्कालं जीव्यते?, सुरेन्द्रदत्तोऽप्युवाच- ॥२०९॥ तात! कथमेतत् ?, ततस्तत्पुरः श्रेष्ठिनाऽऽमूलचूलं वृत्तान्तं निवेद्य सागरचन्द्रनामाङ्कितं मुद्रारलं च वितीर्य साथघटनां संसूत्र्य च तामलियां सुरेन्द्रदत्तः प्रेष्यत, सोऽपि पित्रोः परिज्ञानचिन्तया सशल्पे इव प्रतिमानं प्रतियु सागरचन्द्रं पृच्छंस्तामलिप्ती प्राप, तत्र धनं धनं समर्जयन् श्रीऋषभदेवप्रासादे पूजार्थ जरिमवान् , तत्र च शासनदेवतां श्रीचक्रेश्वरी महाप्रभावामष्टमतपसा पूजोपचारेण चाराधयामास, सापि प्रकटीभूय तमाह व वत्स ! तब पिता सागरचन्द्रो माता च मृगाङ्कलेखा सिद्धार्थपुरे प्रियमेलकोद्याने संङ्गस्येते अतो मा खेदमुह, तयोः परिझाने चेदमभिज्ञानं त्वामवलोक्य प्रक्षरत्स्तन्यधारा भवित्री सवित्री जनश्च सागरचन्द्रं निरुप्य सुरेन्द्रदत्तस पिताऽयमिति वदिष्यति, अद्यतनदिनाच मासकेन भवतः पितृभ्यां सह मेलो भविष्यतीति निगद्य तिरोदधे देवी । ततः स परमानन्दामृतसिक्त इव श्रीनाभेयप्रभुमभ्यर्च्य पारणकं विधाय सिद्धार्थपुरं प्रति महता सार्थेन प्रतस्थे । इतश्च सागरचन्द्रः श्रीमदवन्तिसेनराज्ञा शत्रुञ्जये राजनि विजिते कटकाद्वयाधुट्य प्रियादर्शनोत्कण्ठितो निजधामाजगाम,सर्व खोपार्जितं द्रविणजातं पितुरप्पयित्वा प्रियाविप्रयोगाग्नितप्ताङ्गो मृगाङ्कलेखावासभवनं वदनमिव नयनहीनं गगनमिव तुहिन5कररहितं शून्यमालोक्य व्यचिन्तयत्-किं केनापि प्रयोजनेन पितृसन गता? अथवा हतविधिना किञ्चिदन्यथा दव्यलासि? ततः स गत्वाऽम्बामवोचत्, मातर्मन्मनःकुमुदसमुल्लासनमृगांकलेखा मृगाङ्गलेखा क सम्प्रति वत्तेते ?, ATIOMETROHIBIHIROINTINE REAMERamSatsANIWALITARNERBORTINDIANSEX RSCORNCREACHEOCOCCSCRECR-4-5-02 ARTNERUANमाताRATIBETERNITIATIMATETam Jain Education anal For Privale & Personal use only grjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy