________________
यस्य प्रतापो युगपच्चकार । चित्रं जगत्सु प्रसरन्नजस्रं, दाहं च शैत्यं ह्यसतां सतां च ॥१॥ तस्य च निरन्तरराजका
करणप्रवीणतया जनमान्यः समासीत्परमभृत्योऽरिसिंहसंज्ञः, तस्य शौर्यचर्यानिर्जितसिंहः सिंहनामा तनूभवोऽभवत् , सोऽन्यदाऽनवरतनरेश्वरसेवादुःखपरम्परां पितुरालोकयन्निति चिन्तयति स्म-धिग् मूर्धनलवतरलितवान्तैरात्मा राजसेवासमुद्रे विमुद्रे पातयित्वा ही महत्त्वं हार्यते । यदुक्तम्-"सेवा श्ववृत्तियैरुक्ता, न तैः सम्यगुदाहृतम् ।। थानः कुर्वन्ति पुच्छेन, चाटु मूर्धा तु सेवकाः ॥१॥” धिग्जीवितं च धनलवलुब्धानां नृपसेवकानाम् । यतः-"हसति हसति स्वामिन्युच्चै रुदत्यतिरोदिति, कृतपरिकर खेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, धनलवपरिक्रीतो जन्तुः प्रणत्यति नृत्यति ॥१॥ किञ्चसेव्यमानः कदाप्यन्यः फलेदीहितमङ्गिनाम् । अवकेशीव राजा तु, न कदाचित्फलेग्रहिः ॥ १॥ तथापि कदाऽऽशया न तत्सेवां त्यजन्ति । यतः-आराध्य भूपतिमवाप्य | ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया बत विमोहितमानसानां, कालः प्रयाति मरणावधिव पुंसाम् ॥ २॥ इति विमृश्य पितुः खाभिप्रायं ज्ञापयित्वा सिंहः सिंह इव राजसेवादरीतो निर्गत्य तत्रैव पुरे सुबन्धुनाम्नो धनिनो गृहारामे प्रविवेश । श्रेष्ठिनाऽपि ज्ञाततत्सत्यसत्त्वप्रकर्षहर्षितेन चित्रं सिंहोऽपि गोकुलरक्षायै प्रायुज्यत । तस्यापि गोपाललीलामविकलां कलयतः प्रावर्त्तिष्ट वर्षासमये धारासारैरभिवर्षितुं जलधरः । अत्रान्तरे गोमहिषीवृन्दं चारयित्वा स यावन्निजनगरं प्रति प्रत्यावर्त्तितुमिच्छति स्म तावदन्तराले समुल्लसल्लोककल्लोलां वेगवत्तया
Jain Educatior
a tional
For Private &Personal use Only
Odiainelibrary.org