SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जितजिनराजः सायन्तनसमये खान्तःपुरस्थपौषधशालायां पोषधं जिघृक्षः सर्वक्रियाकौशलत्वशालीति जैनं वचः संस्मरंश्च गुरूनाकारयति स्म-पञ्चविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिकमणं सह गुरुणा गुरुविरहे कुणइ इक्कोऽवि ॥ १॥ किंचि अणुहाणं आवस्सयमाइयं चरणहेऊ । तकरणं गुरुमूले गुरुविरहे ठावणापुरओ ॥२॥ तेऽपि सूरयः क्रियासमभिहारेण क्रियां कारयितुं विधिवशाद्गीतार्थतपोधनदवीयस्त्वेन तं राजवैरिणं राजपुत्रार्षे गीतार्थमिव मन्वाना अनुगमनाय समादिक्षन् । सोऽपि लब्धावसरो गीतार्थतां नाटयन् खात्मानं बकमिव परमधार्मिक दर्शयन् परमाधार्मिकः सहगृहीतकङ्कपत्रासिपुत्रिको गुरुभिः समं राजकुलं ययौ । राजापि चिन्तामराणिमिव दुर्लभं धर्म समाराटुकामः कामं गुरूनभिवन्ध सूत्रोक्तयुक्त्या पौषधमादित । तैः समं च प्रतिक्रमणं विधाय |विहितापापानध्यायाद्भुतखाध्यायः संवेगतरङ्गिणीतरङ्गलानपूताङ्गः कृतप्रथमप्रहरप्रतिलेखनः संस्तारकमास्तीर्य सामायि-12 एकसूत्रचतुश्शरणप्रतिपत्तिपरमेष्ठिमहामत्रादिस्मरणपूर्वकं धर्मजागरिकां कियन्तमपि कालमाकलय्य कुक्कुटवत्पादौ प्रसार्य चाखाप्सीत् । गुरवोऽपि कृतखाध्यायास्तत्सन्निधौ शेरते स्म । अत्रान्तरे स दुष्टात्मा कपटनिद्रया क्षणं सुप्त्वाऽयमेव मे पितृवैरनिर्यातनावसर इति विचार्यानार्यशिरोमणिरुदायिनृपगलकन्दलं कङ्कपत्रकर्तिकया छित्त्वा खयं च नृपरक्षादक्षैरप्यारक्षरनिवारितो निरगानगरादपि भव्येतरः । ततो राज्ञः कण्ठपीठाद्रक्तप्रवाहो वहन् गुरूणां संस्तारकमापदापदां पदमिव साक्षात् , तत्संस्पर्शाद्रवोऽपि जजागरुः । ततस्तथाभूतं भूपतिं विलोक्य साताकम्पास्तं च ४ CROSECORRECAREERESTMALS Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy