SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सम्यक ||१५४॥ SCREENAKSHEMAMACROSSES राजद्वारादिय यातायातानि वितन्वानः क्वापि कथमपि वज्रभित्ती टडिकेव प्रवेशमलभमानः स्वं मनोरथमाकाशकशे स०टी० शयसदृशं मन्वानः चिन्तयामास स नृपाज्ञः(?)-कथं मयैनं महीनं व्यापाद्य प्रतिज्ञा पूरयिष्यते ?, स कोऽप्युपायो। नास्ति येनेट साध्यं साध्यते, अथवा देवमेव प्रमाणम् , यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकरते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥१॥ अतो ज्ञातोऽस्त्येक उपायस्तदपायाय, यदेनं| मेदिनीनं श्वेताम्बरर्षिपरमभक्तं प्रत्यहं तत्समीपे यातायातानि तन्वन्तं केनाप्युपायेन व्यापादयिष्यामि कपटयतित्व-I मप्युपादाय, इति विमृश्य स बन्दी गुरून् वन्दित्वा विज्ञपयामास-भगवन् ! मामनुगृहीत संसारविरागिणं निजदीक्षाप्रदानेन, तेऽपि महात्मानस्तदभिप्रायमजानानास्तं दीक्षितवन्तः, सोऽपि तदा कङ्कपत्रासिपुत्रिकां क्वापि सङ्गोप्य तपोधनमनोविनोदनाय कपटनाटकसूत्रधारः पठनपाठनतपश्चरणक्रियाकलापादिनाट्येन ननर्त्त । गीतार्थेषु परमसीमानं कलयन् षोडश वर्षाणि व्रतपर्यायं पालयामास । तस्य चानन्यमनसस्तादृग् व्रतं पालयतोऽपि कृपारसेन रोममात्रमपि न भिन्नं मुद्गशैलस्येव । एकदा सूरयः पाटलीपुरमैयरुः, तदनूदायिनृपः प्रोलसद्भक्तिभरनिर्भराङ्गः समेत्य गुरूनवन्दत, व्याख्यानं च शुश्राव । अन्यदा पर्वदिने राजा प्रातरुत्थाय विधिनाऽऽवश्यकपूर्वकमष्टप्रकारपूजया बर्द्धमानजिनप्रतिमामभ्यर्च्य गुरूणां पुरो द्वानवत्यधिकशतस्थानकोपशोभितद्वादशावतवन्दनकं दत्त्वाऽतीचाराना ॥१५४॥ लोच्य क्षामणकं च कृत्वा चतुर्थप्रत्याख्यानमासूत्र्य श्रुतव्याख्यानो यथावद्विहितचैत्यपरिपाट्या सकलसङ्घन सह पू LOCALARKARSANSARANG Jan Education Interational For Privale & Personal Use Only wwwane braryong
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy