________________
Jain Education
विराजद्राज्य चिह्नौघ-चिह्निताङ्गस्य किं तव । वैराग्यकारणं जज्ञे ?, नाथ तद्वद मत्पुरः ॥ २५ ॥ मुनिः स्माह महीपाल', सर्वा सांसारिकी स्थितिः । विचार्यमाणा वैराग्यकारणाय भृशं भवेत् ॥ २६ ॥ श्रूयतां च यथाऽत्यर्थ, ममाभूदिह संसृतौ । विरक्तिव्यक्तिरत्यक्तमुक्तिशक्तिस्तथाऽधुना ॥ २७ ॥ अस्ति प्रशस्तलक्ष्मीकं, नाम्ना सिद्धपुरं पुरम् । राजा भुवनसाराख्यस्तत्र शत्रुक्षयङ्करः ॥ २८ ॥ कनकोपमकायश्रीः, कनकश्रीः प्रियाऽभवत् । तस्य मत्री च धीरतसागरो मतिसागरः ॥ २९ ॥ दक्षिणया दिशोऽन्येद्युर्गन्धर्वनटपेटकम् । रादूसदस्यागमच्छक - गन्धर्वानीकसन्निभम् ॥ ३० ॥ तत्र तेन समारब्धं, नाटकं पटुपाटकम् । मृदङ्गवेणुवीणादिखरानुगतगीतकम् ॥ ३१ ॥ अन्तःपुरीभिर्विज्ञप्तो, राजा कञ्चुकिभिस्तदा । तेनापि ता अनुज्ञाताः, सभामण्डपमैयरुः ॥ ३२ ॥ परिच्छदायाच्छिद्रेषु पश्यन्त्यो नाटकं मुदा । कलयन्ति स्म ता लेप्यमयपञ्चालिकाकलाम् ॥ ३३ ॥ रतिजित्वररूपाभिर्भूषिताभिर्विभूषणैः । पुष्पमाला मालिताभि- रप्सरोभिरिवाथ सः ॥ ३४ ॥ एकाभिर्वारनारीभिर्वीज्यमानोरुचामरः । अन्याभिः क्रियमाणांहिपद्मसंवाहनक्रियः ॥ ३५ ॥ सिंहासनमलङ्कृत्य, सामन्तामात्यपौरयुक् । प्रेक्षणीयं प्रेक्षते स्म यावद्राजैकमानसः ॥ ३६ ॥ त्रिभिर्विशेषकम् । तावदेत्य प्रतीहारः, सहसा विहितानतिः । मुकुलीकृतपाण्यच्जः, प्रजापालं व्यजिज्ञपत् ॥ ३७ ॥ सिंहद्वारे महाराज !, श्रेतवस्त्रविभूषणः । चङ्गाष्टाङ्गनिमित्तज्ञो, विलसद्धस्तपुस्तकः ॥ ३८ ॥ समेतोऽस्ति द्विजः स्वाभिन् !, प्रवेशोऽस्य प्रदीयते । आस्थाने यदि वा नेति, कोत्रादेशो ममाऽधुना ? ॥ ३९ ॥ युग्मम् । राज्ञा सेर्येण स
1
For Private & Personal Use Only
jainelibrary.org