SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सम्य० स० टी० ॥१९४॥ RRC REMOCROSAGAR प्रहरन्नैव लज्जसे ? ॥ १० ॥ द्रोहिणस्ते शरीरे किं, किं वा कोशस्य मोषणात् । अन्तःपुरप्रवेशाद्वा ?, यत्तान् हसि निरागसः ॥ ११॥ अकृतापरसन्तापा, बनभ्रमणलालसाः। मृगास्तेषु कथं प्राणी, प्रवर्त्तते वधाय हि ? ॥ १२॥ इति श्रुत्वा नलो राजा, विस्मितो मत्रिणं प्रति । प्रोचे कथं कुरङ्गोऽयं, वक्ति मानुषभाषया ॥ १३ ॥ तं स्माह म|वितिलको, मन्त्री देवैप नो मृगः । देवो वा दानवो वाप्यत्रागात्केनापि हेतुना ॥ १४॥ अस्यैव पृष्ठतस्तस्माद्गम्यते वेगतो विभो!। किं किं विचेष्टते तत्तदस्य देव ! विलोक्यते ॥ १५॥ झम्पां गुरुतरां तन्वन्मृगोऽगाद्विपिनान्तरम् । तत्पृष्ठगौ नृपामात्यावपि भृत्याविव प्रभुम् ॥ १६॥ ततस्तौ काश्चनच्छायं, नासान्यस्तविलोचनम् । प्रलम्बितकरद्वन्द्वमद्वन्द्वशमशालिनम् ॥१७॥ मूर्तिमन्तमिवागण्यपुण्यराशिमिवाग्रतः । ध्यायन्तं परमब्रह्म, मुनिमेकमपश्यताम् ॥१८॥ युग्मम् । स मृगस्तावभाषिष्ट, वन्देथां मुनिपुङ्गवम् । उत्तीर्य तुरगादेनं, पुण्यप्राप्यसमागमम् ॥ १९ ॥ तथैव तौ ववन्दाते, सानन्दौ मुनिसत्तमम् । तेनापि तो धर्मलाभाशीर्वादेनाभिनन्दितौ ॥२०॥ सहर्षों पृथिवीपीठे, पादपीठ-| पुरो गुरोः। उपविष्टौ नृपामात्यौ, चक्रे तेनापि देशना ॥ २१ ॥ हिंसा त्याज्या नरकपदवी नानृता गीश्च याच्या, वयं चौर्य निधुवनवनच्छेदनं संविधेयम् हेयः सङ्गो जिनपतिपदासेवनं सूत्रणीयं, सम्यक्त्वे भोः परिचयवती भक्तिरक्तिः प्रकाश्या ॥ २२॥ इत्याकर्ण्य नलक्ष्मापो, देशनां मुनिपुङ्गवात् । धर्मकल्पद्रुमप्रोद्यत्-फलप्राप्त्युन्मुखोऽभवत् ॥ २३॥ ततः पद्मो रेखादिशुभलक्षणलक्षितम् । रूपश्रीजितकन्दर्प, मुनिं दृष्ट्वा नृपोऽब्रवीत् ॥२४॥ ॥१९४॥ Ham Education anal For Private &Personal use Only Mainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy