________________
सम्य० ॥१९२॥
Jain Educatio
सिंद! तुझवि सुवियारस्स एवं काउं न जुज्जए, रक्खसेणावि भणियं - जइ एवं ता इत्थेव जिणाययणे वीयरायपडिमं पूयेसु । तओ हरसिओ कुमारो जाव तत्थ दिट्ठि पक्खिवर ताव तप्पुरओ भिक्खुणो सुगयमयवियक्खणा दुवालसाययणपरूवणपउणा जिणपूयं कुणता दिट्ठा, एयम्मि वि जिणबिंबे मिच्छादिट्ठिपरिग्गहिए वंदणनमंसणेण सम्मत्तहाणी होहित्ति वियारिऊण रक्ख संपइ जंपर - सिरच्छेएणावि एयं न नम॑सामि, किं बहुणाभणिएण ? जं तुह पडिहाइ तं कुणेसु, इत्थंतरे सा बाला रक्खसाहिट्ठिया अइकरुणा सरंपलविउंलग्गा हे नाहएएणरक्खसेण मारिजतिं नियपणइणिं किं न रक्खसि ?, जहाऽहं तए पुविं दुस्सहविरहाउ रक्खिया तहा एयाओ निसायरवयणाओऽ - वि रक्खसु, इच्चाइविलवंतिं गलकंदलं जाव गिलिऊण सो निवसुयं पर जंपइ, रे मूढ, इत्तियमित्ते गतेऽवि तुह पुरओ रहस्सं कहेमि, जइ दासिं न देसि ता एगं छगलियंपि देसु, जइ पुण मज्झ वागरियं न करेसि ता एयं तुह भज्जं गिलिय तुमपि गिलिस्सं, मा पच्छा भणिहिसि-जं न मज्झ पुरओ रक्खसेण भणियं । तओ संगामसूरो तं बागरेइ - इमं तुम्ह वयणं पलयकालेऽवि न मन्नेमि, जंभे पडिहाइ तं कुणसु । तत्तो सो रक्खसो चलंतकुंडलमंडियगंडत्थलो दिवरूवो देवो होऊण वण्णिउं लग्गो - साहु साहु सुपुरिससेहर ! धन्नोऽसि तुमं-नियनियमपरिच्चायं, पाणच्चाएवि जे न कुवंति । साहसियसेहराणं ताण नमो धीरपुरिसाणं ॥ १ ॥ नयरं सयणा रजं, चत्तं जीयंपि जीइ कज्जंमि । कज्जे य तीइ तुमए, न हु नियमो खंडिओ कुमर ! ॥ २ ॥ अवरेऽवि दिति झंपं सूरा सीमंतिणीण कजंमि । धम्मम्भि निचला
For Private & Personal Use Only
स०टी०
॥१९२॥
Wainelibrary.org