________________
काराविया जिणाययणे । गंतूणं ता पिक्खह सोऽवि गओ तस्स वयणेणं ॥ १३॥ जुयलं । तो नागचंदसिट्टी, पिक्खिवि पूयं महब्भुयं निययं । जिणधम्मरयं तणयं, पइ जंपिउमेवमाढत्तो ॥ १४ ॥ तुम्हाणं वयणेणं पूया दिट्ठा जिणाण वच्छ ! मए । ता सचं बहुभवसंचियाइ नहाई पावाई ॥ १५ ॥ तायं जाणिय जिणमयवासियहिययं पसनदिद्विजुयं । पणमिय वियसियवयणो स नागदत्तो भणइ एवं ॥१६॥ ताय ! ममाविहु इच्छा, जिणपूयकरावणे समुप्पन्ना । नियभुयउवजिएणं बहुएणं दविणजाएणं ॥ १७ ॥ तं भणइ नागचंदो, पुवजियनियधणेण विउलेणं । कारिय जिणवरपूर्य, मणोरहं वच्छ ! पूरेसु ॥ १८ ॥ अह भणइ नागदत्तो, मं पेससु जाणवत्तजत्ताए । जह समुवजिय दवं, सवं पूरेमि मणइटुं ॥ १९॥ जणएण अणुन्नाओ, आणंदाओ पुरम्मि सयलम्मि । उग्घोसावइ पडहं, ज-141 | यम्मि सजसं व पयर्डतो ॥२०॥ भो! नागदत्तवणिओ, वच्चंतो अत्थि जलहिजत्ताए । जो एहि तस्ससो, साहिलं सबमवि काही ॥ २१ ॥ उग्घोसणसवणाओ, संवहियजणेण नागदत्तोवि । पंचसयपोयकलिओ, समुद्दजत्ताइ लहु चलिओ ॥ २२ ॥ जोयणसहस्समाणं, जलहिं लंघंति पवहणा झत्ति । अक्खलियपयारेणं सरासणुम्मुक्कबाणुव ॥२३॥ जत्थ य न पुरं न वणं, न पवओ न य भूमिया कावि । नवरं तरंगतरलं, समंतओ दीसए सलिलं ॥ २४ ॥रयणि|यरदिणयराविहु, नक्खत्ता गहगणा य दीसंति । नीरम्मि उ कुणमाणा उदयं चारं तहऽत्यमणं ॥२५॥ अन्नम्मि वासरम्मि, गयणम्मि समुन्नयम्मि मेहम्मि । गंभीरोऽवि हु जलही, तुच्छुच गओ महाखोहं ॥ २६ ॥ उद्धरसमीरलहरी
Jain Educatan
44onal
For Private & Personal Use Only
T
ejainelibrary.org