________________
सोऽप्युत्पादितवान् सुतम् ॥ ३५० ॥ रविर्दहति दूरस्थोऽङ्गलग्नस्तु हुताशनः । तत्तेनाहं कथं नैव, दग्धा सम्भोगसङ्गता ? ॥३५१॥ एलाषाढो वभाणैतां, धूमोर्णा यमगेहिनी। होतुं हुताशनाऽऽवासं, गता रेमेऽग्निना तु सा ॥३५२॥ यमं खपृष्ठमायान्तं, वीक्ष्यापूर्णे रतेऽपि सा । अपसर्तुमनीशाऽग्निं, पपौ नीरमिवातुरा ॥३५३॥ असमाप्तरतां तां तु, शिथिलीकृतमेखलाम् । गिलित्वा प्रेतराजोऽपि, ययौ त्रिदशसंसदि ॥ ३५४ ॥ खागतं खतृतीयस्य, तवेति व्याकृतः सुरैः । यमो ववाम धूमोणी, तन्मुखं चाशुशुक्षणिम् ॥३५५॥ यमेनानुगतो धावन्नग्निर्नष्टो वनान्तरे । गजैस्तदाग्रेन प्रोक्तः,
(गजस्तदाऽग्निना प्रोक्तः) स तद्वाचमतोऽच्छिदत् ॥३५६॥ यदि प्रेतपतेर्जाया, न दग्धा वह्निसेविनी। तत्खण्डे ! त्वं हूँ हुताशेन, भोगिनी दह्यसे कथम् ? ॥३५७॥ पुनर्वभाषे खण्डा तान्मयैरावणवाहनः ।आकृष्टः सोऽपि सङ्गत्य, मय्यजी-15
जनदङ्गजम् ॥३५८॥ देवीरिन्द्रः कथं त्यक्त्वाऽविश्रा मामुपभुक्तवान् । शशोचे(शशोऽवग भो) न कि रेमे, सोऽहल्याजीतमप्रियाम् ॥३५९॥ गौतमोऽथ रुषाऽङ्गेऽस्य, कृत्वा भगसहस्रकम् । समादिदेश दुष्टात्मा, बटुंस्तदुपभुक्तये ॥३६०॥
कन्दपर्णाग्निप्रतप्तानां, बटूनामविवेकिनाम् । सकाशात्रिदशाधीश-स्तामवाप विडम्बनाम् ॥ ३६१ ॥ प्रसादितादथो हादेवैर्गोतमादतिभक्तितः। अक्षणां सहस्रं ततस्थाने, कार्यते स्म कथञ्चन ॥३६२॥ कुन्त्याऽपीन्द्रस्य सम्भोगादर्जुनः सुषु
वेऽङ्गभूः । तद्भोगात्ते सुतोत्पत्तिं, को न मन्येत ? शास्त्रवित् ॥ ३६३ ॥ पितरं मातरं वंशं, नाम वित्तं च वित्थ मे । इति ते खण्डया पृष्टा, मूलदेवस्ततो जगौ ॥ ३६४ ॥ अभूस्त्वं पाटलीपुत्रे, नागशर्मद्विजात्मजा । सोमश्रीकुक्षिभूः
an Education
na
For Privale & Personal Use Only
Arainelibrary.org