________________
स०टी०
सम्यक स्युस्तनूद्भवाः । तदा काऽपि न जायेत, रण्डा पण्डितमानिनः ! ॥३३६॥ मूलदेवोऽथ तां स्माह. "
निलात् । जातः कुन्त्या भीमसेनोऽअनया हनुमानपि ॥३३७॥ कैवर्तिकुक्षिजो (तो) व्यासः, परासरमुनेरभूत ॥४३॥
मां स्मरेर्मातरित्युक्त्वा स बने ययौ ॥ ३३८ ॥ जाता योजनगन्धाप्य-क्षतयोनिमुनेगिरा। विचित्रवीर्य साऽसूत, भूत्वा सान्तनुवल्लभा ॥ ३३९ ॥ विचित्रवीर्ये व्यापन्ने, कृष्णद्वीपायनो मुनिः । तत्राऽऽजगाम मात्राऽसौ, स्मृतो
योजनगन्धया ॥ ३४० ॥ व्यासोऽभाणि तया वंशः, पुत्राभावाद्विनक्ष्यति । तथा यतख वत्स ! त्वं, कुलं संवर्द्धते । है यथा ॥३४१॥ उध्रे तेन वंशोऽयं, पाण्डू(ण्डु)जनयि(य)ता नृपम् ।धृतराष्ट्रं च राष्ट्रेशं, विदुरं विदुरोत्तरम् ॥३४२॥
रन्त्वा प्रजावतीस्तिस्रो, व्यासः सजातजातकाः । शशाप हा तपोभ्रष्टः, कृताघाभिः कृतोऽस्म्यहम् ॥ ३४३ ॥ उक्तंच-आहारे चैव योनी च, बीजे कर्मणि यः शुचिः। तस्य कृत्स्नगतस्यापि, न पापे रमते मतिः ॥ ३४४ ॥ भीमाञ्जनेयव्यासानामुत्पत्तिर्यदि सूनृता । तदावयोः सुतावाप्ति-प्रसवस्त न किं मतः? ॥ ३४५ ॥ पुनः खण्डाऽवदगौरी-देवी मे समभूत्सखी । तया मत्रो ददे मां, देवाद्याकृष्टिकारकः॥ ३४६ ॥ तेन सौभाग्यमन्त्रेणाकृष्टस्तीत्रकरो रविः । मां रन्त्वा सबलं पुत्रं, जनयाञ्चकृवान् जवात् ॥ ३४७ ॥ षडशीतिः सहस्राणि, योजनानां महीं रविः । दह
त्यहं कथं तेन, न प्लुष्टाङ्गेन सङ्गता? ॥ ३४८॥ कण्डरीको जगादाथ, कुन्ती चेदर्कसङ्गता । न प्लुष्टा तत्कथं रण्डे, तखण्डे ! त्वं दह्यसेऽमुना ॥ ३४९ ॥ पुनः साऽभाषताऽऽकृष्टो, ज्वलनः प्रज्वलन्मया । मामालिङ्ग्य महावीय,
SARKARREARRCHICALCREASE
Jamn Educatan International
For Privale & Personal Use Only
wwwciainelibrary.org