________________
CASSAMASCARSANSAREX
गतस्तस्माद्यात यात तदन्तिकम् ॥ ३७॥ साहसेन वचोभिश्च, तस्य ता रजिताशयाः । जजल्पुर्वत्स ! सन्तुष्टाः, स्मो वयं तद्वरं वृणु ॥ ३८ ॥ सोऽप्यपावृत्त्य तत् द्वारमवदद्वसनानि वः । प्रसद्योपाददीध्वं मे, क्षमध्वं चापराधिताम् ॥ ३९ ॥ ता उपादाय वस्त्राणि, परिधाय च तं जगुः । वत्स ! त्वं राजपुत्रोऽसि, चरित्रेणामुना ध्रुवम् ॥ ४०॥ खड्गरत्नं गृहाणेदं, जगद्विजयदीक्षितम् । दिव्यक कमेतच, स्वप्ने पन्यै समर्पयेः ॥ ४१ ॥ अस्माकं वचसा मङ्ख, राज्यमाप्ताऽसि पुत्रक ! । दत्त्वा तद्वितयं देव्यः, खस्थानमगमन् रयात् ॥४२॥ प्रातः खड्गसहायोऽसौ, गच्छन् साहसिकाग्रणीः । पुरमेकं पुरोऽपश्यदलकासोदरं श्रिया ॥ ४३ ॥ प्रविशंस्तत्र हट्टानां, सौधानां च परम्पराम् । ददर्श वस्तुसम्पूर्णी, परं मनुजवर्जिताम् ॥ ४४ ॥ साश्चर्योऽयान्नृपागार-सप्तमी स भुवं गतः । तत्राद्राक्षीत्कनीमेकामि-1 न्दीवरविलोचनाम् ॥ ४५ ॥ किमेषा प्रथमा सृष्टि-विधात्रा रक्षिता ध्रुवम् ? । एतां दृष्ट्वा यथा नारीरन्यान्याश्च | सृजाम्यहम् ॥ ४६॥ इति ध्यायंस्तयाऽदर्शि, हस्तन्यस्तकपोलया। कुमारो रूपलावण्यकिङ्करीकृतमन्मथः ॥ ४७ ॥ | उत्थाय सादरं साऽपि, साध्वसोद्भासिविग्रहा। तमुपावेशयत्सिंहासने सिंहपराक्रमम् ॥ ४८॥ कुमारस्तामभाषिष्ट, किं सशोकेव लक्ष्यसे ?। साऽप्यूचे शृणु सौभाग्य-भाग्योदयवतां वर!॥४९॥ श्रावस्त्यां विजयाख्यस्य, पृथिवीशस्य नन्दिनी । अनङ्गलेखासंज्ञाऽहं, संश्रिता यौवनश्रियम् ॥५०॥ निजवेश्मगवाक्षस्था, दृष्ट्वा विद्याभृताऽन्यदा। जयन्तनाम्ना हृत्वाऽत्र, पुरं कृत्वा निवेशिता ॥५१॥ मां स्माह खेचराधीशस्त्वां विवाद्यात्र पत्तने । राज्यं च पा-18|
BOURSESAAA**%*
en Educatan intentional
For Private & Personal use only
www.jainelibrary.org